"समास:०७ कवीश्वरस्तवनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
अथवा एते परलोकप्राप्ते:परलोकप्राप्तेः उपायभूता:उपायभूताः, अथवा योगिनां गुप्तमार्ग:गुप्तमार्गः, अथवा ज्ञानिनां परमार्थ:परमार्थः मूर्त:मूर्तः जात:।१जातः।१.७.७<br>
अथवा निरञ्जनस्य चिह्नं, निर्गुणस्य अभिज्ञानं, मायाविलक्षणस्य (ब्रह्मण:ब्रह्मणः)लक्षणम् एते कवय:।१कवयः।१.७.८<br>
अथवा श्रुते:श्रुतेः भावगर्भ:भावगर्भः अथवा परमेश्वरस्य दुर्लभ:दुर्लभः लाभ:लाभः, अथवा निजबोध:निजबोधः एव कविरूपेण सुलभ:सुलभः जात:॥१जातः॥१.७.९<br>
कवयो नाम मुमुक्षो:मुमुक्षोः(दृष्टिप्रदानकरम्) अञ्जनम्।कवयो नाम (साधकानाम्) आदर्शभूतं साधनम्।कवयो नाम सिद्धानां निश्चयात्मकं समाधानम्।१.७.१०<br>
कवयो नाम स्वधर्मस्य आश्रय:।आश्रयः। कवयो नाम मनोजयस्य उपायवक्तार:।उपायवक्तारः। कवयो नाम धार्मिकाणां कृते विनयरूपा:विनयरूपाः विनयकर्तार:विनयकर्तारः च।१.७.११<br>
कवयो नाम वैराग्यरक्षणम्। कवयो नाम भक्तभूषणम्।कवयो नाम नानाविधं स्वधर्मरक्षणम्।१.७.१२<br>
कवय:कवयः प्रेमलानां प्रेमस्थिति:।कवय:प्रेमस्थितिः।कवयः ध्यानस्थानां ध्यानमूर्ति:।कवय:ध्यानमूर्तिः।कवयः उपासकानां महती कीर्ति:कीर्तिः, या जगति वितता॥१.७.१३<br>
अथ वन्दे कवीश्वरान्।ये शब्दसृष्टे:शब्दसृष्टेः ईश्वरा:।अथवाईश्वराः।अथवा वेदम् अवतारयन्त:अवतारयन्तः परमेश्वरस्वरूपा:।१परमेश्वरस्वरूपाः।१.७.११<br>
अथवा एते सरस्वत्या:सरस्वत्याः मूलस्थानम्।नाना कलानां जीवनम्।अथवा नूनं नानाशब्दानां भुवनम्।१.७.१२<br>
अथवा एते परुषार्थस्य वैभवम्।अथवा जगदीश्वरस्य माहात्म्यं, लीला:लीलाः, सत्कीर्तिं वर्णयितुम् एव जाता:।१जाताः।१.७.१३<br>
अथवा एते शब्दरत्नसागरा:।अथवाशब्दरत्नसागराः।अथवा मुक्तानां मुक्त:मुक्तः सरोवर:सरोवरः अथवा नाना बुद्धीनां खनय:।१खनयः।१.७.१४<br>
एते अध्यात्मग्रन्थानां खनिस्वरूपा:खनिस्वरूपाः, अथवा सवचना:सवचनाः चिन्तामणय:चिन्तामणयः अथवा नाना कामधेनूनां दोहनानि श्रोतृभि:श्रोतृभिः प्राप्तानि।१.७.५<br>
अथवा एते कल्पनाया:कल्पनायाः कल्पतरव:।अथवाकल्पतरवः।अथवा एते मोक्षस्य मुख्याश्रया:।सायुज्यमोक्षस्यमुख्याश्रयाः।सायुज्यमोक्षस्य नाना विस्तर:विस्तरः एते कवय:।१।७।६कवयः।१।७।६<br>
कवि:कविः नाना साधनानां मूलम्।कवि:मूलम्।कविः नाना प्रयत्नानां फलम्।नाना कार्याणां सिद्धि:सिद्धिः कवे:कवेः केवलं प्रसादेन भवति।१.७.१४<br>
आदौ कवे:कवेः वाग्विलास:वाग्विलासः भवति तर्हि श्रवणकाले रस:रसः आपूर्यते।कविना कवित्वं प्रकाशते।१.७.१५<br>
कवौ नाना प्रकारै:प्रकारैः व्युत्पन्नस्य योग्यता वर्तते, समर्थस्य प्रभुता वर्तते, विचक्षणस्य कुशलता वर्तते।१.७.१६<br>
कविना प्रबन्ध:प्रबन्धः विरच्यते।कविना नाना चलनानि, नाना मुद्रा:मुद्राः, नाना छन्दांसि क्रियन्ते।कवय:क्रियन्ते।कवयः गद्यपद्ययो: भेदकर्तार:भेदकर्तारः अभेदकर्तार:अभेदकर्तारः च।कवय:च।कवयः पदालङ्कारकर्तार:।१पदालङ्कारकर्तारः।१.७.१७<br>
कवयः सृष्टेः अलङ्कारभूताः।कवयः लक्ष्म्याः शृङ्गारस्वरूपाः।एते कवयः नाना सुखानां संरक्षणोपायभूताः।१.७.१९<br>
कवय: सृष्टे: अलङ्कारभूता:।कवय: लक्ष्म्या: शृङ्गारस्वरूपा:।एते कवय: नाना सुखानां संरक्षणोपायभूता:।१.७.१९<br>
कवयो देवानां रूपं कुर्वन्ति।कवय:कुर्वन्ति।कवयः ऋषीणां माहात्म्यं वर्णयन्ति।कवय:वर्णयन्ति।कवयः नाना शास्त्राणां सामर्थ्यं स्तुवन्ति।१.७.२०<br>
कविव्यापार:कविव्यापारः यदि नास्ति, तर्हि जगदुद्धार:जगदुद्धारः कथं वा भवेत्? अत:अतः कवय:कवयः सकलसृष्टे:सकलसृष्टेः आधारभूता:।१आधारभूताः।१.७.२१<br>
नाना विद्या:विद्याः ज्ञातृत्वं कवीश्वराद् ऋते नास्ति।कवे:नास्ति।कवेः एव सर्वज्ञता प्राप्यते।१.७.२२
पूर्वं वाल्मीकिव्यासादय:वाल्मीकिव्यासादयः नैके कवय:कवयः जाता:।तेभ्यजाताः।तेभ्य: एव सकलजना:सकलजनाः विवेकं लभन्ते।१.४.२३<br>
पूर्वं काव्यानि आसन्, अत:अतः एव (पण्डितै:पण्डितैः) पाण्डित्यं प्राप्तम्।तेन पण्डितेषु परमयोग्यता आहिता।१.७.२४<br>
एवं पूर्वं महान्त:महान्तः कवय:कवयः नैके आसन्, इदानीं सन्ति, अग्रेऽपि भविष्यन्ति।तेभ्य:भविष्यन्ति।तेभ्यः नम:।१नमः।१.७.२५<br>
कवय:कवयः नानाविधस्य चातुर्यस्य मूर्तय:।अथवामूर्तयः।अथवा कवय:कवयः इति साक्षात् बृहस्पति:।श्रुतिरपिबृहस्पतिः।श्रुतिरपि येषां मुखेन वक्तुकामा (तेभ्य:तेभ्यः नम:नमः)।१.७.२६<br>
परोपकारमात्रं यै:यैः नाना मतानाम् अनुवाद:अनुवादः कृत:कृतः, अन्तत:अन्ततः परिपूर्ण:परिपूर्णः सिद्धान्त:सिद्धान्तः उक्त:उक्तः (तेभ्य:तेभ्यः नम:नमः)१.७.२७<br>
अथवा एते अमृतमेघा:अमृतमेघाः सम्प्राप्ता:सम्प्राप्ताः, अथवा नवरसाणाम्नवरसानाम् ओघ:ओघः प्रवहित:।अथवाप्रवहितः।अथवा नाना सुखानां सरोवर:सरोवरः उच्छलित:।१उच्छलितः।१.७.२८<br>
अथवा विवेकनिधे:विवेकनिधेः एतानि भाण्डाराणि मनुष्याकारेण प्रकटितानि ता:वा? यत:यतः वस्तुविषयकै:वस्तुविषयकैः नाना विचारै:विचारैः परिपूर्णा:परिपूर्णाः एते।१.७.२९<br>
अथवा एते कवीश्वरा:कवीश्वराः नाम आदिशक्ते:आदिशक्तेः रक्षितांश:रक्षितांशः यद् नाना पदार्था:पदार्थाः अपि तत्र न्यूनायन्ते।विश्वेषां जनानां पूर्वसुकृतमस्ति अत:अतः ते जगता प्राप्ता:।१प्राप्ताः।१.७.३०<br>
अथवा एते कवीश्वरा:कवीश्वराः नाम सुखनौका:सुखनौकाः,या:याः अक्षयेनअक्षयेण आनन्देन उत्फुल्लिता:उत्फुल्लिताः, तथा नाना प्रयोगेषु सर्वजनोपयोगिन्य:सर्वजनोपयोगिन्यः जाता:।१जाताः।१.७.३१<br>
अथवा एते कवीश्वरा:कवीश्वराः नाम निरञ्जनस्य सम्पत्ति:सम्पत्तिः, अथवा विराट्पुरुषस्य योगस्थिति:योगस्थितिः, अथवा भक्ते:भक्तेः फलश्रुति:फलश्रुतिः फलिता।१.७.३२<br>
अथवा कवीश्वरा:कवीश्वराः नाम गगनाद् अपि विशाल:विशालः ईश्वरपराक्रम:ईश्वरपराक्रमः, (यतो हि) कवे:कवेः प्रबन्धरचना ब्रह्माण्डरचनाद् अपि गुरुतरा।१.७.३३<br>
अस्तु अयं विचार:।जगदाधारा:विचारः।जगदाधाराः कवीश्वरा:।तेभ्योकवीश्वराः।तेभ्यो मम साष्टाङ्ग:साष्टाङ्गः भावपूर्ण: नमस्कार:।१नमस्कारः।१.७.३४<br>
 
[[दशक ०१ - स्तवनम्]] [[दासबोध:दासबोधः]] [[समर्थरामदासकृतय:समर्थरामदासकृतयः]]
"https://sa.wikisource.org/wiki/समास:०७_कवीश्वरस्तवनम्" इत्यस्माद् प्रतिप्राप्तम्