"देव्युपनिषत्" इत्यस्य संस्करणे भेदः

देवी उपनिषत् ॥ अथ देव्युपनिषत् ॥ अथर्ववेदीय श... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५:
अथर्ववेदीय शाक्तोपनिषत् ॥
 
::श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।
::त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥
 
ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरण्गैस्तुष्टुवा{\म्+}सस्तनूभि
व्य।र्शेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दध्हातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि ।
साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं
जगच्च्हून्यं चाशून्यं च ।
अहमानन्दानानन्दाः विङ्य़ानाविङ्य़ाने अहम् । ब्रह्मा ब्रह्मणि
वेदितव्ये ।
इत्याहाथर्वणि श्रुतिः ॥ १॥
अहं पJण्चभूतान्यभूतानि । अहमखिलं जगत् ।
वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् ।
अधश्चोर्ध्वं च तिर्यक्चाहम् ।
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं
मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी
अहमश्विनावुभौ । अहं सोमं त्वष्टारं पूषणं भगं
दधाम्यहम् ।
विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । अहं
दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री सण्गमनी वसूनामहं सुवे पितरमस्य
मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स
देवीपदमाप्नोति । ते देवा अब्रुवन् । नमो देव्यै महादेव्यै
सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म
ताम् ॥ ३॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु
जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये
सुतरां नाशयते तमः ॥ ४॥
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति
। सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु
॥ ५॥
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः
पावनां शिवाम् ॥ ६॥
महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि । तन्नो देवी
प्रचोदयात् ॥ ७॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा
अन्वजायन्त भद्रा अमृतबन्धवः ॥ ८॥
कामो योनिः कामकला वज्रपाणिर्गुहा हसा ।
मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च
पुनः कोशा विश्वमाता दिवि द्योम् ॥ ९॥
एषात्मशक्तिः । एषा विश्वमोहिनी
पाशाण्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।
य एवं वेद स शोकं तरति । नमस्ते अस्तु भगवति भवति
मातरस्मान्पातु सर्वतः ।
सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा
द्वादशादित्याः । सैषा विश्वेदेवाः
सोमपा असोमपाश्च । सैषा यातुधानु असुरा रक्षांसि
पिशाचयक्षाः सिद्धाः ।
सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः ।
सैषा ग्रहा नक्षत्रज्योतींषि
कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।
तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥
१०॥
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं
देव्या बीजं सर्वार्थसाधकम् ॥ ११॥
एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । ध्यायन्ति
परमानन्दमया ङ्य़ानाम्बुराशयः ॥ १२॥
वाण्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । सूर्यो
वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः ॥ १३॥
नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे
नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ १४॥
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
पाशाण्कुशधरां सौम्यां वरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ १५॥
नमामि त्वामहं देवीं महाभयविनाशिनीम् ।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ १६॥
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽङ्य़ेया ।
यस्या अन्तो न विद्यते तस्मादुच्यते अनन्ता ।
यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या
जननं नोपलभ्यते तस्मादुच्यतेऽजा ।
एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी
तस्मादुच्यते नैका ऽत एवोच्यतेऽङ्य़ेयानन्तालक्ष्याजैका
नैकेति ।
मन्त्राणां मातृका देवी शब्दानां ङ्य़ानरूपिणी ।
ङ्य़ानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ १७॥
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
##[##दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते ॥ १८॥
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥##]##
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ १९॥
इदमथर्वशीर्षं योऽधीते
पJण्चाथर्वशीर्षजपफलमवाप्नोति ।
इदमथर्वशीर्षं ङ्य़ात्वा योऽर्चां स्थापयति ।
शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति ।
शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ २०॥
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि
तरति महादेव्याः प्रसादतः ॥ २१॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायं प्रातः प्रयुJण्जानः पापोऽपापो भवति । निशीथे
तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति ।
नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति
। य एवं वेदेत्युपनिषत् ॥ २२॥
 
::ॐ भद्रं कर्णेभिः शृणुयाम देवादेवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
::स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
भद्रं पश्येमाक्षभिर्यजत्राः ।
::स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्थिरैरण्गैस्तुष्टुवा{\म्+}सस्तनूभि
::स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
र्व्यशेम देवहितं यदायुः ॥
::::ॐ शान्तिः शान्तिः शान्तिः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
::::सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि ॥ १ ॥
॥ इति श्रीदेव्युपनिषत्समाप्ता ॥
 
 
::::साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च ।
::::अहमानन्दानानन्दाः विज्ञानाविज्ञानेऽहम् । ब्रह्मा ब्रह्मणी वेदितव्ये । इत्याहाथर्वणी श्रुतिः ॥ २ ॥
 
 
::::अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् ।
::::विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ ३ ॥
 
 
::::अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
::::अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ॥ ४ ॥
 
 
::::अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।
::::विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ ५ ॥
 
 
::::अहं दधामि द्रविणं हविष्मते सुप्राव्ये३यजमानाय सुन्वते ।
::::अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन् ॥ ६ ॥
 
 
::::मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स देवीपदमाप्नोति ॥ ७ ॥
 
 
::::ते देवा अब्रुवन् । नमो देव्यै महादेव्यै शिवायै सततं नमः ।
::::नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ८ ॥
 
 
::::तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
::::दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥ ९ ॥
 
 
::::देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
::::सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ १० ॥
 
 
::::कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
::::सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ११ ॥
 
 
::::महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि ।
::::तन्नो देवी प्रचोदयात् ॥ १२ ॥
 
 
::::अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
::::तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ १३ ॥
 
 
::::कामो योनिः कामकला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
::::पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमाताऽऽदिविद्योम् ॥ १४ ॥
 
 
::::एषात्मशक्तिः । एषा विश्वमोहिनी
::::पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ॥ १५ ॥
 
 
::::य एवं वेद स शोकं तरति ॥ १६ ॥
 
 
::::नमस्ते अस्तु भगवति भवती मातरस्मान्पातु सर्वतः ॥ १७ ॥
 
 
::::सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः ।
::::सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहा नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ॥ १८ ॥
 
 
::::तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
::::अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १९ ॥
 
 
::::वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
::::अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ २० ॥
 
 
::::एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
::::ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ २१ ॥
 
 
::::वाङ्माया ब्रह्मभूस्तस्मात्षष्ठं वक्त्रसमन्वितम् ।
::::सूर्योऽवामश्रोत्रबिन्दुः संयुक्ताष्टात्तृतीयकः ॥ २२ ॥
 
 
::::नारायणेन संयुक्तो वायुश्चाधरसंयुतः ।
::::विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २३ ॥
 
 
::::हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
::::पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २४ ॥
 
 
::::नमामि त्वामहं देवीं महाभयविनाशिनीम् ।
::::महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ २५ ॥
 
 
::::यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यतेऽज्ञेयाऽनन्ताऽलक्ष्याऽजैका नैकेति ॥ २६ ॥
 
 
::::मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
::::ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २७ ॥
 
 
::::यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
:::: तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २८ ॥
 
 
::::इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति ।
::::इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति ॥ २९ ॥
 
 
::::शतलक्षं प्रजप्त्वापि नार्चासिद्धिं च विन्दति ।
::::शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ ३० ॥
 
 
::::दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।
::::महादुर्गाणि तरति महादेव्याः प्रसादतः ॥ ३१ ॥
 
 
::::प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति। य एवं वेदेत्युपनिषत् ॥ ३२ ॥
 
 
::ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
::स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
::स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
::स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
 
:::::: ॥ इति श्रीदेव्युपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/देव्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्