"ध्यानबिन्दूपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) ४ अवतरण: विष्णु_पुराण and other pages
No edit summary
पङ्क्तिः १:
.. ध्यानबिन्दूपनिषत् ..
 
::ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ।
::::ॐ शान्तिः शान्तिः शान्तिः ।
 
::::यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् ।
ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः .
::::भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥ १ ॥
 
योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ..
 
::::बीजाक्षरं परं बिन्दुं नादं तस्योपरि स्थितम् ।
ॐ सह नाववतु .. सह नौ भुनक्तु ..
::::सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २ ॥
 
सह वीर्यं करवावहै ..
 
::::अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
::::तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३ ॥
 
ॐ शान्तिः शान्तिः शान्तिः ..
 
::::वालाग्रशतसाहस्रं तस्य भागस्य भागिनः ।
यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् .
::::तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ ४ ॥
 
भिद्यते ध्यानयोगेन नान्यो भेदो कदाचन .. १..
 
::::पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ।
बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् .
::::तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् ॥ ५ ॥
 
सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् .. २..
 
::::एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि ।
अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् .
::::स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ ६ ॥
 
तत्परं विन्दते यस्तु स योगी छिन्नसंशयः .. ३..
 
::::तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः ।
वालाग्रशतसाहस्रं तस्य भागस्य भागिनः .
::::पुरुषस्य शरीरे तु स बाह्याभ्यन्तरे स्थितः ॥ ७ ॥
 
तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् .. ४..
 
::::वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला ।
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् .
::::सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः ॥ ८ ॥
 
तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् .. ५..
 
::::ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः ।
एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि .
::::पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥ ९ ॥
 
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः .. ६..
 
::::अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके ।
तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः .
::::अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥ १० ॥
 
पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः .. ७..
 
::::उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके ।
वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला .
::::द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥ ११ ॥
 
सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः .. ८..
 
::::मकारे तु लयं प्राप्ते तृतीये प्रणवांशके ।
ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः .
::::अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥ १२ ॥
 
पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः .. ९..
 
::::उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः ।
अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके .
::::अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् ॥ १३ ॥
 
अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः .. १०..
 
::::ओंकारं यो न जानाति ब्रह्मणो न भवेत्तु सः ।
उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके .
::::प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ॥ १४ ॥
 
द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः .. ११..
 
::::अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
मकारे तु लयं प्राप्ते तृतीये प्रणवांशके .
::::निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥ १५ ॥
 
अकारः पीतवर्णः स्याद्रजोगुण उदीरितः .. १२..
 
::::ओंकारप्रभवा देवा ओंकारप्रभवाः स्वराः ।
उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः .
::::ओंकाररप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥ १६ ॥
 
अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् .. १३..
 
::::ह्रस्वो दहति पापानि दीर्घः संपत्प्रदोऽव्ययः ।
ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः .
::::अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥ १७ ॥
 
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते .. १४..
 
::::तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् .
::::अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ १८ ॥
 
निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे .. १५..
 
::::हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् ।
ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः .
::::अङ्गुष्ठमात्रमचलं ध्याये दोंकारमीश्वरम् ॥ १९ ॥
 
ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् .. १६..
 
::::इडया वायुमापूर्य पूरयित्वोदरस्थितम् ।
ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः .
::::ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् ॥ २० ॥
 
अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः .. १७..
 
::::ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते ।
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् .
::::रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ॥ २१ ॥
 
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् .. १८..
 
::::आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् .
::::ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २२ ॥
 
अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् .. १९..
 
::::ओंकारध्वनिनादेन वायोः संहरणान्तिकम् ।
इडया वायुमापुर्य पूरयित्वोदरस्थितम् .
::::यावद्बलं समादध्यात्सम्यङ्नादलयावधि ॥ २३ ॥
 
ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् .. २०..
 
::::गमागमस्थं गमनादिशून्यमोंकारमेकं रविकोटिदीप्तिम् ।
ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते .
::::पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥ २४ ॥
 
रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः .. २१..
 
::::यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् .
::::तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ २५ ॥
 
ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् .. २२..
 
::::अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् ।
ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् .
::::तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥ २६ ॥
 
यावद्बलं समादध्यात्सम्यङ्नादलयावधि .. २३..
 
::::शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा ।
गमागमस्थं गमनादिशून्य-
::::प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥ २७ ॥
 
मोङ्कारमेकं रविकोटिदीप्तिम् .
 
::::तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् ।
पश्यन्ति ये सर्वजनान्तरस्थं
::::श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥ २८ ॥
 
हंसात्मकं ते विरजा भवन्ति .. २४..
 
::::शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् ।
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् .
::::एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥ २९ ॥
 
तन्मनो विलयं याति तद्विष्णोः परमं पदम् .. २५..
 
::::अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् ।
अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् .
::::चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥ ३० ॥
 
तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी .. २६..
 
::::कुम्भकेन हृदि स्थाने चिन्तयेत्कमलासनम् ।
शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा .
::::ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥ ३१ ॥
 
प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् .. २७..
 
::::रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् ।
तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् .
::::शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ ३२ ॥
 
श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् .. २८..
 
::::अञ्जपत्रमधः पुष्पमूर्ध्वनालमधोमुखम् ।
शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् .
::::कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥ ३३ ॥
 
एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः .. २९..
 
::::शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् ।
अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् .
::::तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् .. ३४..
 
चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् .. ३०..
 
::::पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् ।
कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् .
::::तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् ॥ ३५ ॥
 
ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् .. ३१..
 
::::त्रिस्थानं च त्रिमार्गं च त्रिब्रह्म च त्रयाक्षरम् ।
रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् .
::::त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥ ३६ ॥
 
शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् .. ३२..
 
::::तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् ।
अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् .
::::बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ ३७ ॥
 
कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् .. ३३..
 
::::यथैवोत्पलनालेन तोयमाकर्षयेन्नरः ।
शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् .
::::तथैवोत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥ ३८ ॥
 
तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् .. ३४..
 
::::अर्धमात्रात्मकं कृत्वा कोशभूतं तु पङ्कजम् ।
पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् .
::::कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥ ३९ ॥
 
तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् .. ३५..
 
::::भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः ।
त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् .
::::जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥ ४० ॥
 
त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् .. ३६..
 
::::आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् .
::::ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४१ ॥
 
बिन्दुनादकलातीतं यस्तं वेद स वेदवित् .. ३७..
 
::::आसनानि च तावन्ति यावन्त्यो जीवजातयः ।
यथैवत्पलनालेन तोयमाकर्षयेन्नरः .
::::एतेषामतुलान्भेदान्विजानाति महेश्वरः ॥ ४२ ॥
 
तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः .. ३८..
 
::::सिद्ध्ं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् ।
अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् .
::::आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ४३ ॥
 
कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् .. ३९..
 
::::योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते ।
भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः .
::::आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥ ४४ ॥
 
जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् .. ४०..
 
::::तन्मध्ये प्रोच्यते योनिःकामाख्या सिद्धवन्दिता ।
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा .
::::योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥ ४५ ॥
 
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् .. ४१..
 
::::मस्तके मणिवद्भिन्नं यो जानाति स योगवित् ।
आसनानि च तावन्ति यावन्त्यो जीवजातयः .
::::तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥ ४६ ॥
 
एतेषानतुलान्भेदान्विजानाति महेश्वरः .. ४२..
 
::::चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् ।
छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् .
::::स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥ ४७ ॥
 
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् .. ४३..
 
योनिस्थानं::::स्वाधिष्ठानं तयोर्मध्येततश्चक्रं कामरूपंमेढ्रमेव निगद्यते .
::::मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥ ४८ ॥
 
आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् .. ४४..
 
::::तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ।
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता .
::::द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥ ४९ ॥
 
योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा .. ४५..
 
::::तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति ।
मस्तके मणिवद्भिन्नं यो जानाति स योगवित् .
::::ऊर्ध्वं मेढ्रादधो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ ५० ॥
 
तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् .. ४६..
 
::::तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ।
चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् .
::::तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥ ५१ ॥
 
स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् .. ४७..
 
::::प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ।
स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते .
::::इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ५२ ॥
 
मणिवत्तन्तुना यत्र वायुना पूरितं वपुः .. ४८..
 
::::गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि ।
तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् .
::::अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥ ५३ ॥
 
द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः .. ४९..
 
::::एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा ।
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति .
::::सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ॥ ५४ ॥
 
ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् .. ५०..
 
::::इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः ।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः .
::::इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥ ५५ ॥
 
तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः .. ५१..
 
::::सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः ।
प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः .
::::प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ ५६ ॥
 
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका .. ५२..
 
::::नागः कूर्मः कृकरको देवदत्तो धनञ्जयः ।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि .
::::प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ५७ ॥
 
अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता .. ५३..
 
::::एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ।
एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा .
::::प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥ ५८ ॥
 
सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः .. ५४..
 
::::वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ।
इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः .
::::आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ॥ ५९ ॥
 
इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता .. ५५..
 
::::प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् ।
सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः .
::::अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति ॥ ६० ॥
 
प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च .. ५६..
 
::::खगरज्जुवदित्येतद्यो जानाति स योगवित् ।
नागः कूर्मः कृकरको देवदत्तो धनञ्जयः .
::::हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ६१ ॥
 
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः .. ५७..
 
::::हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ।
एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः .
::::शतानि षट्दिवारात्रं सहस्राण्येकविंशतिः ॥ ६२ ॥
 
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति .. ५८..
 
::::एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा ।
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते .
::::अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥ ६३ ॥
 
आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः .. ५९..
 
::::अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते ।
प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् .
::::अनया सदृशी विद्या अनया सदृशो जपः ॥ ६४ ॥
 
अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति .. ६०..
 
::::अनया सदृशं पुण्यं न भूतं न भविष्यति ।
खगरज्जुवदित्येतद्यो जानाति स योगवित् .
::::येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ६५ ॥
 
हकारेण बहिर्याति सकारेण विशेत्पुनः .. ६१..
 
::::मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ।
हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा .
::::प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ६६ ॥
 
शतानि षट्दिवारात्रं सहस्राणेकविंशतिः .. ६२..
 
::::सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया ।
एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा .
::::उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् ॥ ६७ ॥
 
अजपा नाम गायत्री योगिनां मोक्षदा सदा .. ६३..
 
::::कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् ॥ ६८ ॥
अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते .
 
अनया सदृशी विद्या अनया सदृशो जपः .. ६४..
 
::::कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पद्मासनम् गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ॥
अनया सदृशं पुण्यं न भूतं न भविष्यति .
::::वारंवारमपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ६९ ॥
 
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् .. ६५..
 
::::पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् ।
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी .
::::मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥ ७० ॥
 
प्रबुद्धा वह्नियोगेन मनसा मरुता सह .. ६६..
 
::::अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा ।
सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया .
::::कट्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥ ७१ ॥
 
उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् .. ६७..
 
::::ब्रह्मचारी मिताहारी योगी योगपरायणः ।
कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् .. ६८..
::::अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा ॥ ७२ ॥
 
कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पद्मासनम् .
 
::::कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् ।
गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ..
::::अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः ॥ ७३ ॥
 
वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् .
 
::::युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ।
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः .. ६९..
::::पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् ॥ ७४ ॥
 
पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् .
 
::::अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते ।
मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः .. ७०..
::::उड्याणं कुरुते यस्मादविश्रान्तमहाखगः ॥ ७५ ॥
 
अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा .
 
::::उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते ।
कट्वम्ललवणत्यागी क्षीरपानरतः सुखी .. ७१..
::::उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥ ७६ ॥
 
ब्रह्मचारी मिताहारी योगी योगपरायणः .
 
::::उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी ।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा .. ७२..
::::बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥ ७७ ॥
 
कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् .
 
::::ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः ।
अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः .. ७३..
::::जालन्धरे कृते बन्धे कण्टसंकोचलक्षणे ॥ ७८ ॥
 
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् .
 
::::न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ।
पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् .. ७४..
::::कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ७९ ॥
 
अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते .
 
::::भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ।
उड्याणं कुरुते यस्मादविश्रान्तमहाखगः .. ७५..
::::न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८० ॥
 
उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते .
 
::::न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ।
उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् .. ७६..
::::पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥ ८१ ॥
 
उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी .
 
::::बध्यते न च कालेन यस्य मुद्रस्ति खेचरी ।
बध्नाति हि शिरोजातमधोगामिनभोजलम् .. ७७..
::::चित्तं चरति खे यस्माज्जिह्वा भवति खे गता ॥ ८२ ॥
 
ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः .
 
::::तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता ।
जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे .. ७८..
::::खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥ ८३ ॥
 
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति .
 
::::बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च ।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा .. ७९..
::::यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥ ८४ ॥
 
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी .
 
::::यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ।
न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा .. ८०..
::::गलितोऽपि यदा बिन्दुः संप्राप्तो योनिमण्डले ॥ ८५ ॥
 
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् .
 
::::व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया ।
पीड्यते न च रोगेण लिप्यते न च कर्मणा .. ८१..
::::स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥ ८६ ॥
 
बध्यते न च कालेन यस्य मुद्रस्ति खेचरी .
 
::::पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः ।
चित्तं चरति खे यस्माज्जिह्वा भवति खेगता .. ८२..
::::विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥ ८७ ॥
 
तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता .
 
::::शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् ।
खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः .. ८३..
::::बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः ॥ ८८ ॥
 
बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च .
 
::::उभयोः सङ्गमादेव प्राप्यते परमं वपुः ।
यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः .. ८४..
::::वायुना शक्तिचालेन प्रेरितं खे यथा रजः ॥ ८९ ॥
 
यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति .
 
::::रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा ।
गलितोऽपि यदा बिन्दुः संप्राप्तो योनिमण्डले .. ८५..
::::शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥ ९० ॥
 
व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया .
 
::::द्वयोः समरसीभावं यो जानाति स योगवित् ।
स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा .. ८६..
::::शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥ ९१ ॥
 
पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः .
 
::::रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥ ९२ ॥
विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः .. ८७..
 
शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् .
 
::::वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ।
बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः .. ८८..
::::आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचयेदेषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते ॥ ९३ ॥
 
उभयओः सङ्गमादेव प्राप्यते परमं वपुः .
 
::::अथात्मनिर्णयं व्याख्यास्ये - हृदि स्थाने अष्टदलपद्मं वर्तते । तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते । तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥ ९३-१ ॥
वायुना शक्तिचालेन प्रेरितं खे यथा रजः .. ८९..
 
रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा .
 
::::पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति ॥ ९३-२ ॥
शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् .. ९०..
 
द्वयोः समरसीभावं यो जानाति स योगवित् .
 
::::यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्यमतिर्भवति ॥ ९३-३ ॥
शोधनं मलजालानां घटनं चन्द्रसूर्ययोः .. ९१..
 
रसानां शोषणं सम्यङ्महामुद्राभिधीयते .. ९२..
 
::::यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा द्वेषकोपमतिर्भवति ॥ ९३-४ ॥
वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा
 
हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ..
 
::::यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा पापकर्महिंसामतिर्भवति ॥ ९३-५ ॥
आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचये-
 
देषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते .. ९३..
 
::::यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदे मतिर्भवति ॥ ९३-६ ॥
अथात्मनिर्णयं व्याख्यास्ये ..
 
हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं
 
::::यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति ॥ ९३-७ ॥
कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं
 
प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं
 
::::यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गारमतिर्भवति ॥ ९३-८ ॥
कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः
 
स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ..
 
::::यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा दानादिकृपामतिर्भवति ॥ ९३-९ ॥
पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं
 
धर्मे मतिर्भवति ..
 
::::यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधिप्रकोपो भवति ॥ ९३-१० ॥
यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य
 
मतिर्भवति ..
 
::::यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं करोति ॥ ९३-११ ॥
यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा
 
द्वेषकोपमतिर्भवति ..
 
::::यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्था भवति । निद्रावस्थामध्ये स्वप्नावस्था भवति । स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसंभववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥ ९३-१२ ॥
यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा
 
पापकर्महिंसामतिर्भवति ..
 
::::श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वरस्वरूपेण प्राप्तिर्भवति ॥ ९३-१३ ॥
यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा
 
क्रीडाविनोदे मतिर्भवति ..
 
::::तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्मसम्बन्धिनी मतिर्भवति नित्यबोधस्वरूपा भवति तदा शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तये चिन्तयेत् ॥ ९३-१४ ॥
यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा
 
गमनचलनवैराग्यमतिर्भवति ..
 
::::तदा प्राणापानयोरैक्यं कृत्वा सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति । यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते-तावत्तिष्ठति पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥९३-१४॥
यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गार-
 
मतिर्भवति ..
 
::::चतुष्पथसमायुक्तमहाद्वारगवायुना ।
यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा
::::सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः ॥ ९४ ॥
 
दानादिकृपामतिर्भवति ..
 
::::पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् ।
यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधि-
::::प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् ।
::::यकारं प्राणबीजं च नीलजीमूतसन्निभम् ।
::::रकारमग्निबीजं च अपानादित्यसंनिभम् ॥ ९५ ॥
 
प्रकोपो भवति ..
 
::::लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् ।
यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं
::::वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥ ९६ ॥
 
करोति ..
 
::::हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् ।
यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं
::::हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् ॥ ९७ ॥
 
कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं
 
::::द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते ।
तदा निद्रावस्था भवति ..
::::अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः ॥ ९८ ॥
 
निद्रावस्थामध्ये स्वप्नावस्था भवति ..
 
::::समानप्राण एकस्तु जीवः स एक एव हि ।
स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसंभववार्ता
::::रेचकादित्रयं कुर्याद्दृढचित्तः समाहितः ॥ ९९ ॥
 
इत्यादिकल्पनां करोति तदादिश्रमो भवति ..
 
::::शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे ।
श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये
::::प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥ १०० ॥
 
निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा
 
::::कण्ठसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा ।
सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी
::::मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा ॥ १०१ ॥
 
बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वर-
 
::::अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः ।
स्वरूपेण प्राप्तिर्भवति ..
::::शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा ॥ १०२ ॥
 
तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा
 
::::व्योमरन्ध्रगतो नादो मायूरं नादमेव च ।
पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्म-
::::कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ १०३ ॥
 
सम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः
 
::::तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः ।
शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः
::::कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्ति चा ॥ १०४ ॥
 
कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा
 
::::स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् ।
सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति . यदा
::::रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् ॥ १०५ ॥
 
तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति
 
::::य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥ १०६ ॥
द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति
 
पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण
 
::::::::ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै ..
मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ..
::::::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
चतुष्पथसमायुक्तमहाद्वारगवायुना .
 
::::::::॥ इति ध्यानबिन्दूपनिषत्समाप्ता ॥
सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः .. ९४..
 
पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् .
 
प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् .
 
यकारं प्राणबीजं च नीलजीमूतसन्निभम् .
 
रकारमग्निबीजं च अपानादित्यसंनिभम् .. ९५..
 
लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् .
 
वकारं जीवबीजं च उदानं शङ्खवर्णकम् .. ९६..
 
हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् .
 
हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् .. ९७..
 
द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते .
 
अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः .. ९८..
 
समानप्राण एकस्तु जीवः स एक एव हि .
 
रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः .. ९९..
 
शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे .
 
प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् .. १००..
 
कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा .
 
मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा .. १०१..
 
अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः .
 
शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा .. १०२..
 
व्योमरन्ध्रगतो नादो मायूरं नादमेव च .
 
कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे .. १०३..
 
तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः .
 
कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः .. १०४..
 
स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् .
 
रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् .
 
य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् .. १०५..
 
ॐ सह नाववतु .. सह नौ भुनक्तु ..
 
सह वीर्यं करवावहै ..
 
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
 
ॐ शान्तिः शान्तिः शान्तिः ..
 
इति ध्यानबिन्दूपनिषत्समाप्ता ..
==संबंधित कड़ियाँ==
==बाहरी कडियाँ==
"https://sa.wikisource.org/wiki/ध्यानबिन्दूपनिषत्" इत्यस्माद् प्रतिप्राप्तम्