"हंसोपनिषद्" इत्यस्य संस्करणे भेदः

(लघु) २ अवतरण: सरस्वती-रहस्य_उपनिषद् and other pages
No edit summary
पङ्क्तिः १:
::::::॥ हंसोपनिषत् ॥
{{Upanishad}}
 
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
॥ हंसोपनिषत् ॥
::::पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
::::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
॥ हंसोपनिषत् ॥ १५
 
::::गौतम उवाच । भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १ ॥
<div class="verse">
 
<pre>
 
हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् ।
::::सनत्कुमार उवाच । विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः । पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥
तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥
 
ॐ पूर्णमद इति शान्तिः ॥
 
गौतम उवाच ।
::::अनाख्येयमिदं गुह्यं योगिनां कोशसन्निभम् । हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
 
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १ ॥
 
सनत्कुमार उवाच ।
::::अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय । हंसहंसेति सदा ध्यायन् ॥ ४ ॥
विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः ।
 
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २ ॥
 
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् ।
::::सर्वेषु देहेषु व्याप्तो वर्तते । यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा मृत्युमत्येति ॥ ५ ॥
हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३ ॥
 
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः ।
 
ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय ।
::::गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठानं त्रिः प्रदक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोऽहमित्येव सर्वदा पश्यत्यनाकारश्च भवति ॥ ६ ॥
हंसहंसेति सदा ध्यायन्सर्वेषु देहेषु व्याप्य वर्तते ॥
 
यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा
 
मृत्युमत्येति ।
::::एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं सर्वं व्याप्तम् ॥ ७ ॥
गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठां त्रिः
 
प्रदिक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य
 
विशुद्धौ
::::तस्याष्टधा वृत्तिर्भवति । पूर्वदले पुण्ये मतिः । आग्नेये निद्रालस्यादयो भवन्ति । याम्ये क्रौर्ये मतिः । नैर्ऋते पापे मनीषा । वारुण्यां क्रीडा । वायव्यां गमनादौ बुद्धिः । सौम्ये रतिप्रीतिः । ईशान्ये द्रव्यादानम् । मध्ये वैराग्यम् । केसरे जाग्रदवस्था । कर्णिकायां स्वप्नम् । लिङ्गे सुषुप्तिः । पद्मत्यागे तुरीयम् । यदा हंसे नादो विलीनो भवति तत् तुरीयातीतम् ॥ ८ ॥
प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन्
 
त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन् ।
 
अथो
::::अथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशंशुद्धस्फटिकसङ्काशः । स वै ब्रह्म परमात्मेत्युच्यते ॥ १ ॥
 
स वै ब्रह्म परमात्मेत्युच्यते ॥ १ ॥
 
अथ हंस ऋषिः ।
::::अथ हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हमिति बीजम् । स इति शक्तिः । सोऽहमिति कीलकम् ॥ १० ॥
अव्यक्ता गायत्री छन्दः ।
 
परमहंसो
 
देवता ।
::::षट् सङ्ख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि भवन्ति । सूर्याय सोमाय निरञ्जनाय निराभासायतनुसूक्ष्मं प्रचोदयादिति ॥ ११ ॥
अहमिति बीजम् ।
 
स इति शक्तिः ।
 
सोऽहमिति कीलकम् ।
::::अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः ॥ १२ ॥
षट् सङ्ख्यया
 
अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि
 
भवन्ति ।
::::एवं कृत्वा हृदये अष्टदले हंसात्मानं ध्यायेत् ॥ १३ ॥
सूर्याय सोमाय निरञ्जनाय निराभासाय तनु सूक्ष्मं
 
प्रचोदयादिति अग्नीषोमाभ्यां वौषट्
 
हृदयाद्यङ्गन्यासकरन्यासौ भवतः ।
::::अग्नीषोमौ पक्षावोङ्कारः शिरो उकारो बिन्दु स्त्रिनेत्रं मुखं रुद्रो रुद्राणी चरणौ । द्विविधं कण्ठतः कुर्यादित्युन्मनाः अजपोपसंहार इत्यभिधीयते ॥ १४ ॥
एवं कृत्वा हृदये
 
अष्टदले हंसात्मानं ध्यायेत् ।
 
अग्नीषोमौ
::::एवं हंसवशात्तस्मान्मनो हंसो विचार्यते ॥ १५ ॥
पक्षावोङ्कारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी
 
चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः ।
 
पश्यत्यनागारश्च शिष्टोभयपार्श्वे भवतः ।
::::अस्येव जपकोट्यां नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते । चिणीति प्रथमः । चिञ्चिणीति द्वितीयः । घण्टानादस्तृतीयः । शङ्खनादश्चतुर्थः । पञ्चमस्तन्त्रीनादः । षष्ठस्तालनादः । सप्तमो वेणुनादः । अष्टमो मृदङ्गनादः । नवमो भेरीनादः । दशमो मेघनादः ॥ १६ ॥
एषोऽसौ
 
परमहंसो भानुकोटिप्रतीकाशः ।
 
येनेदं व्याप्तम् ।
::::नवमं परित्यज्य दशममेवाभ्यसेत् ॥ १७ ॥
तस्याष्टधा वृत्तिर्भवति ।
 
पूर्वदले पुण्ये मतिः आग्नेये
 
निद्रालस्यादयो भवन्ति याम्ये क्रूरे मतिः नैरृते पापे
::::प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् । तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥ १८ ॥
मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये
 
रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे
 
जाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुषुप्तिः पद्मत्यागे
::::पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाष्टमे ॥ १९ ॥
तुरीयं यदा हंसो नादे लीनो भवति तदा
 
तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते ।
 
एवं सर्वं
::::अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् । दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसन्निधौ ॥ २० ॥
हंसवशात्तस्मान्मनो हंसो विचार्यते ।
 
स एव जपकोट्या
 
नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते
::::तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति वेदानुवचनं भवतीत्युपनिषत् ॥ २१ ॥
. चिणीति प्रथमः ।
 
चिञ्चिणीति द्वितीयः ।
 
घण्टानादस्तृतीयः ।
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
शङ्खनादश्चतुर्थः ।
::::पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
पञ्चमतन्त्रीनादः ।
::::::ॐ शान्तिः शान्तिः शान्तिः ॥
षष्ठस्तालनादः ।
 
सप्तमो वेणुनादः
 
. अष्टमो मृदङ्गनादः ।
 
नवमो भेरीनादः ।
:::::: ॥ इति हंसोपनिषत्समाप्ता ॥
दशमो मेघनादः ।
नवमं परित्यज्य दशममेवाभ्यसेत् ।
प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् ।
तृतीये
खेदनं याति चतुर्थे कम्पते शिरः ॥
पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् ।
सप्तमे
गूढविज्ञानं परा वाचा तथाष्टमे ॥
अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् ।
दशमे
परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ॥
तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे
सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो
बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥
इति वेदप्रवचनं वेदप्रवचनम् ॥ २ ॥
ॐ पूर्णमद इति शान्तिः ॥
इति हंसोपनिषत्समाप्ता ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/हंसोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्