"आरुणेयोपनिषद्" इत्यस्य संस्करणे भेदः

आरुणिकोपनिषत् आरुणिकाख्योपनिषत्ख्यातसंन्या... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
:::::: ॥ आरुणेय-उपनिषत् ॥
आरुणिकोपनिषत्
 
 
::::ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः ।
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥
 
ॐ आप्यायन्त्विति शान्तिः ॥
 
ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । तं
::::ॐ आरुणिः प्रजापतेर्लोकं जगाम । तं गत्वोवाच । केन भगवन्कर्माण्यशेषतो विसृजामीति । तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं च विसृजेत् । दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । शेषं विसृजेदिति ॥ १ ॥
गत्वोवाच । केन भगवन्कर्माण्यशेषतो विसृजामीति ।
 
तं होवाच प्रजापतिस्तव
 
पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं
::::गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु वा विसृजेत् । अलौकिकाग्नीनुदराग्नौ समारोपयेत् । गायत्रीं च स्ववाचाग्नौ समारोपयेत् । कुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् । पात्रं विसृजेत् । पवित्रं विसृजेत् । दण्डाँल्लोकांश्च विसृजेदिति होवाच । अत उर्ध्वममन्त्रवदाचरेत् । ऊर्ध्वगमनं विसृजेत् । औषधवदशनमाचरेत् । त्रिसन्ध्यादौ स्नानमाचरेत् । सन्धिं समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तयेदिति ॥ २ ॥
स्वाध्यायं
 
भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं
 
चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं
::::खल्वहं ब्रह्मसूत्रं सूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वांस्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षते३ हे रक्षतो३ हे रक्षत इति ॥ ३ ॥
च विसृजेत् । दण्डमाच्छादनं चैव कौपीनं च
 
परिग्रहेत् । शेषं विसृजेदिति ॥ १॥
 
गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु
::::अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ ब्रह्मचारिणां मृत्पात्रं वाऽलाम्बुपात्रं दारुपात्रं वा । कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्कारादीनपि परित्यजेत् । वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा चरेद्द्वावेव वा चरेदिति ॥ ४ ॥
वा विसृजेत् । लौकिकाग्नीनुदराग्नौ समारोपयेत् ।
 
गायत्रीं च स्ववाचाग्नौ समारोपयेत् । कुटीचरो
 
ब्रह्मचारी कुटुंबं विसृजेत् । पात्रं विसृजेत् ।
::::स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् । पितरं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह । यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा । ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् । खल्वेतदुपनिषदं विद्वान्यम् एवं वेद पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदमिति । एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनम् इत्युपनिषद् ॥ ५ ॥
पवित्रं विसृजेत् । दण्डा।cंलोकांश्च विसृजेदिति होवाच
 
। अत उर्ध्वममन्त्रवदाचरेत् । ऊर्ध्वगमनं विसृजेत् ।
 
औषधवदशनमाचरेत् । त्रिसन्ध्यादौ स्नानमाचरेत् ।
::::ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
सन्धिं समाधावात्मन्याचरेत् । सर्वेषु
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय्
 
एदिति ॥ २॥
 
खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव
:::::: ॥ इति आरुणेयॊऽपनिषत्समाप्ता ॥
विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया
संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं
सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखामागोपायोजः
सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव
यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वाइणवं
दण्डं कौपीनं
परिग्रहेदौषधवदशनमाचरेदौषधवदशनं
प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसा
चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे
रक्षत इति ॥ ३॥
अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ
ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा
यतीनां
कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क्
आरादीनपि परित्यजेत् । वर्षासु ध्रुवशीलोऽष्टौ
मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा
विचरेदिति ॥ ३॥
स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्
। पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो
भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा ।
ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ॥
खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं
बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां
यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं
पदमिति । एवं निर्वाणानुशासनं वेदानुशासनं
वेदानुशासनमिति ॥ ५॥
ॐ आप्यायन्त्विति शान्तिः ॥
इति सामवेदीयारुणिकोपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/आरुणेयोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्