"परमहंसोपनिषद्" इत्यस्य संस्करणे भेदः

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
::::पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
स्थिरैरण्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।
{::::: शान्तिः शान्तिः शान्तिः शान्तिः।}
स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
 
 
::::अथ योगिनां परमहंसानां कोऽयं मार्नस्तेषं का स्थितिरिति नारदो भगवन्तमुपगत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं तत्सर्वदा मय्येवावतिष्ठते तस्मादहं च तस्मिन्नेवावस्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वादीञ्छिखायज्ञॊपवीतं स्वाध्यायं च सर्वकर्माणि संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत् । तच्च न मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः ॥ १ ॥
{ॐ शान्तिः शान्तिः शान्तिः।}
{हरिः ॐ॥}
 
 
::::न दण्डं न शिखां न यज्ञॊपवीतं न चाच्छादनं चरति परमहंसः । न शितं न चोष्णं न सुखं न दुःखं न मानावमाने च षडूर्मिवर्जं निन्दागर्वमत्सरदम्मदर्पेचछाद्वेषसुखदुःखकामकोधलोभमोहहर्षासूयाहङ्कारादींश्च हित्वा स्ववपुः कुणपमिव दृश्यते यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं शान्तमचलमद्वयानन्दविद्घन एवास्मि । तदेव मम परम्धाम तदेव शिखा च तदेवोपवीत च । परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा सन्ध्या ॥ २ ॥
अथ योगिनं परमहंसनं कोऽयं मार्नस्तेषं का स्थितिरिति नारदो
भगवन्तमुपगत्योवाच । तं भगवानाः । योऽयं परमहंसमार्गो
लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः
स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं
तत्सर्वदा मय्येवावतिष्टते तस्मादहं च तस्मिन्नेवावस्थीयते ।
असौ स्वपुत्रमित्रकलत्रबन्व्वादीJण्शिखायङ्य़ोपवीते
स्वाध्यायं च सर्वकर्माणि
संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्च्हादनं च
स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत्तच्च न
मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः ॥ १॥
 
 
::::सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । तितिक्षाज्ञानवैराग्यशमदिगुणवर्जितः । स याति नरकान्धोरान्महारौरवसंज्ञकान् । इदमन्तरं ङ्य़ात्वा स परमहंसः ॥ ३ ॥
न दण्डं न शिखं न यङ्य़ोपवीतं न चाच्च्हादनं चरति परमहंसः ।
न शितं न चोष्णं न सुखं न दुःखं न मानावमाने च षडूर्मिवर्जं
निन्दागर्वमत्सरदम्मदर्पेच्च्हाद्वेषसुखदुःखकामकोधलोभमोहहर्षसु
उयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव दृष्यते
यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याङ्य़ानानां यो हेतुस्तेन
नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं
शन्तमचलमद्वयानन्दविङ्य़ानघन एवास्मि ।
तदेव मम परम्धाम तदेव शिखा च तदेवोपवीत च ।
परमात्मात्मनोरेकत्वङ्य़ानेन तयोर्भेद एव विभग्नः सा सध्या ॥ २॥
 
 
::::आशाम्बरो न नमस्करॊ न स्वाहाकारो न स्वाधाकारॊ न निन्दा न स्तुतिर्यादृचछिको भवेद्भिक्षुः । नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासनं च । न लक्ष्यं नाकक्ष्यं न पृथग्नापृथगहं न न त्वं न सर्वं चानिकेतस्थिरमतिरेव स भिक्षुः सौवर्णादीनां नैव परिग्रहेन्न लोकं नावलोकं न चाऽऽबाधकं क इति चेद्बाधकोऽस्त्येव । यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं चेत्स ब्रह्महा भवेत् । यस्माद्भिक्षुर्हिरण्यं रसेन स्पृष्टं चेत्स पौल्कसॊ भवेद्यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं चेत्स आत्महा भवेत् । तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं च न स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता व्यावर्तन्ते । दुःखे नोद्विग्नः सुखे न स्पृहा त्यागो रागे सर्वत्र शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च । सर्वेषामिन्द्रियाणां गतिरुपरमते य आत्मन्येवावस्थीयते यत्पूर्णानन्दैकबोधस्तद्ब्रह्मैवाहमस्मीति कृतकृत्यो भवति कृतकृत्यो भवति ॥ ४ ॥
सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः ।
ङ्य़ानदण्डो धृतो येन एकदण्डो स उच्यते ॥
काष्ठदण्डो धृतो येन सर्वाशि ङ्य़ानवर्जितः ।
स याति नरकान्धोरान्महारौरवसंङ्य़कान् ॥
इदमन्तरं ङ्य़ात्वा स परमहंसः ॥ ३॥
 
 
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
आशाम्बरो न नमर्कारो न स्वधाकारो न निन्दा न स्तुतिर्यादृच्च्हिको
::::पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
भवेद्भिक्षुर्नाऽऽवाहनं न विसर्जनं न मन्त्रं न ध्यानं
{::::: शान्तिः शान्तिः शान्तिः शान्तिः।}
नोपासनं च न लक्ष्यं नाकक्ष्यं न पृथग्नापृथगहं
न न त्वं न सर्व चानिकेतस्थितिरेव भिक्षुः सौवर्णादीनं
नैव परिग्नहेन्न लोकं नावलोकं चाऽऽबाधकं क इति
चेद्बाधकोऽस्त्येव यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं
च स ब्रह्महा भवेत् ।
यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स आत्महा भवेत् ।
तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं च न
स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता
व्यावर्तन्ते । दुःखे नोद्विग्नः सुखे न स्पृहा त्यागो रागे सर्वत्र
शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च । सर्वेषामिन्द्रियाणां
गतिरुपरमते य आत्मन्येवावस्थीयते
यत्पूर्णानन्दैकबोधस्तदब्रह्माहमस्मीति
कृतकृत्यो भवति कृतकृत्यो भवति ॥ ४॥
 
 
{:::::: ॥ इति श्रीपरमहंसोपनिषत्समाप्ता ॥}
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरण्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
 
 
{ॐ शान्तिः शान्तिः शान्तिः।}
{हरिः ॐ॥}
 
 
{इति श्रीपरमहंसोपनिषत्समाप्ता ॥}
"https://sa.wikisource.org/wiki/परमहंसोपनिषद्" इत्यस्माद् प्रतिप्राप्तम्