"मार्कण्डेयपुराणम्/अध्यायाः १२१-१२५" इत्यस्य संस्करणे भेदः

{{header | title = मार्कण्डेयपुराणम् | author = वेदव्यासः... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">121
अथैकविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
ततः शुश्राव तं बद्धं तनयं स करन्धमः ।
तस्य पत्नी तथा वीरा अन्ये चापि महीभृतः । । १
तमधर्मेण तनयं बद्धं श्रुत्वा महीपतिः ।
समन्तैः पृथिवीपालैश्चिरं दध्यौ महामुने । । २
केचिदूचुर्महीपाला वध्याः सर्वे महीभृतः ।
यैरेकः संयुगे बद्धः समस्तैस्तैरधर्मतः । । ३
युज्यतां वाहिनी शीघ्रमूचुरन्ये किमास्यते ।
विशालो बध्यतां दुष्टस्तत्र येऽन्ये समागताः । । ४
अन्ये तथोचुर्धर्मोऽत्र त्यक्तः पूर्वमहीक्षिता ।
अन्यायेन बलाद्येन गृहीता तमवाच्छती । । ५
स्वयंवरेष्वशेषेषु तेन राजसुतास्तदा ।
खिलीकृतास्ततः सर्वे समेत्य स वशीकृतः । । ६
तेषामेतद्वचः श्रुत्वा वीरा वीरप्रजावती ।
वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षिता । । ७
उवाच भर्त्तुः प्रत्यक्षमन्येषां च महीक्षिताम् ।
भद्रं कृतं भद्रभुजा मम पुत्रेण पार्थिवाः । । ८
गृहीता यद्बलात्कन्या जित्वा सर्वमहीक्षितः ।
तदर्थं युध्यमानोऽयं बद्ध एको न धर्मतः । । ९
तदप्यस्मत्सुतस्याजौ मन्ये नापचयप्रदम् ।
एतदेवहि पौरुष्यं यदमर्षवशान्नरः । । 121.१०
नीतिं न गणयत्येवं जिघांसुरिव केसरी ।
स्वयंवराय विन्यस्ता मम पुत्रेण कन्यका । । ११
बह्व्यो गृहीता भूपानां पश्यतामतिमानिनाम् ।
क्व क्षत्रियकुले जन्म क्व याञ्चा हीनसेविता । । १२
बलादेव समादत्ते क्षत्रियो बलिनां पुरः ।
लोहशृंखलबद्धा वा न वशं यान्ति कातराः । । १३
प्रसह्यकारिणो यान्ति राजानो धर्मशालिनः ।
तदलं दौर्मनस्येन श्लाघ्यमेवास्य बन्धनम् । । १४
युष्माकमपि ये पूर्वे कृत्वारीणां निपातनम् ।
हृत्वैव पृथिवीशानां पृथ्वीपुत्रादिकं वसु । । १५
भार्यावीर्यनिमित्तानि ततो यातातिगौरवम् ।
तत्त्वर्यतां रणायाशु स्यन्दनान्यधिरोहत । १६
सज्जीकुरुत नागाश्वमचिरेण ससारथिम् ।
मन्यध्वं किं महीपालैर्बहुभिः सह विग्रहम् । । १७
प्रभूता एव तोषाय शूरस्याल्परणे क्रियाः ।
कस्य नाल्पेषु सामर्थ्यं नरेन्द्रादिषु जायते । । १८
येभ्यो न विद्यते भीतिर्विक्रान्तस्यापि शत्रुषु ।
व्याप्य लोभान्समस्तान्यो ह्यभिभूय यतो नरः । ।
व्यरोचतेऽतिशूरः स तमांसीव दिवाकरः । । १९
मार्कण्डेय उवाच
इत्थमुद्धर्षितो राजाऽनया पत्न्या करन्धमः ।
चकार स बलोद्योगं हन्तुं पुत्राहितान्मुने । । 121.२०
ततस्तस्य समं भूपैर्विशालेन च सङ्गरः ।
बभूव बद्धपुत्रस्य तैरशेषैर्महामुने । । २१
दिनत्रयमभूद्युद्धं तेन राज्ञा समं तदा ।
करन्धमेन भूपानां विशालस्यानुकुर्वताम् । । २२
यदा पराजितप्रायं तत्सर्वं भूपमण्डलम् ।
तदा विशालोऽर्घ्यकरः करन्धममुपस्थितः ।।२३
करन्धमोऽपि सम्प्रीत्या तेन राज्ञाभिपूजितः ।
विमुक्ते तनये तत्र निशान्तां सुखमावसत् ।।२४
तां च कन्यामुपादाय विशालं समुपस्थितम् ।
अविक्षित्प्राह विप्रर्षे विवाहार्थं पितुः पुरः ।।२५
नाहमेतां ग्रहीष्यामि न चान्यां योषितं नृप ।
परैर्यस्या निरीक्षन्त्याः संग्रामेऽहं पराजितः ।।२६
अन्यस्मै सम्प्रयच्छेमामियं चान्यं वृणोतु तम् ।
अखण्डितयशो वीर्यो यः परैर्नापमानितः ।।२७
परैः पराजितोऽहं यत्कातरेयं यथाऽबला ।
किमत्र मानुषत्वं मे नैतस्या मम चान्तरम् ।।२८
स्वतन्त्रता मनुष्याणां परतन्त्रा सदाऽबला ।
नरोऽपि परतन्त्रो यस्तस्य कीदृङ्मनुष्यता ।।२९
सोऽहमस्या मुखं भूयो दृष्टं दर्शयिता कथम् ।
योऽहमस्याः पुरो भूमौ परैर्भूपैः खिलीकृतः ।। 121.३०
इत्युक्ते तेन तनयामुवाच जगतीपतिः ।
श्रुतं ते वचनं वत्से वदतोऽस्य महात्मनः ।।
वरयान्यं पतिं यत्र मनस्ते रमते शुभे ।।३१
वयं वा सम्प्रयच्छामो यस्मिंस्तस्मिंस्तवादृतिः ।
एतयोर्ह्येकमातिष्ठ मार्गयो रुचिरानने ।। ३२
कन्योवाच।।
पराजितोऽयं बहुभिर्न सम्यक्सम्यगाचरन् ।
संग्रामे तद्यशो वीर्यहानिकारि न पार्थिव ।।३३
एको बहूनां युद्धाय गजानामिव केसरी ।
यत्संस्थितः परं शौर्यं तेनास्य प्रकटीकृतम् ।।३४
न केवलमयं तस्थौ युद्धे तेप्यखिला जिताः ।
बहुशोऽनेन यत्नेन विक्रमोऽपि प्रकाशितः । । ३५
शौर्यविक्रमसंयुक्तमिमं सर्वमहीक्षितः ।
धर्मयुद्धमधर्मेण जितवन्तोऽत्र का त्रपा । । ३६
न चापि रूपमात्रेऽहं लोभमस्य गता पितः ।
शौर्यविक्रमधैर्याणि हरन्त्यस्य मनो मम । । ३७
तत्किमुक्तेन बहुना याच्यतां मत्कृते नृपः ।
त्वया महानुभावोऽयं नान्यो मे भविता पतिः । । ३८
विशाल उवाच
राजपुत्रसुता प्राह ममैतच्छोभनं वचः ।
एवं चैव त्वया तुल्यः कुमारो न महीतले । । ३९
अविसंवादिते शौर्यमतीव च पराक्रमः ।
पावयास्मत्कुलं वीर दुहितुर्मे परिग्रहात् । । 121.४०
राजपुत्र उवाच
नाहमेतां ग्रहाष्यामि न चान्यां योषितं नृप ।
आत्मन्येव हि मे बुद्धिः स्त्रीमयी मनुजेश्वर । । ४१
मार्कण्डेय उवाच
ततः करन्धमः प्राह पुत्रेयं गृह्यतां त्वया ।
विशालतनया सुभ्रूस्त्वयि हार्दवती दृढम् । । ४२
राजपुत्र उवाच
नाज्ञाभङ्गः कदाचित्ते कृतः पूर्वं मया प्रभो ।
तथाऽऽज्ञापय मां तात यथाज्ञां करवाणि ते । । ४३
मार्कण्डेय उवाच
अत्यन्तनिश्चितमतौ तस्मिन्राजसुते सुताम् ।
तामुवाच विशालोऽपि व्याकुलीकृतमानसः । । ४४
निवर्त्यतां मनः पुत्रि एतस्माच्च प्रयोजनात् ।
अन्यं वरय भर्त्तारं सन्त्यनेके नृपात्मजाः । । ४५
कन्योवाच
वरं वृणोम्यहं तात मामेष यदि नेच्छति ।
तपसाऽन्यो न मे भर्त्ता जन्मन्यस्मिन्भविष्यति । । ४६
मार्कण्डेय उवाच
ततः करन्धमो राजा विशालेन समं मुदा ।
स्थित्वा दिनत्रयं तत्र निजमभ्याययौ पुरम् । । ४७
अविक्षितोपि तेनैव पित्रान्यैश्च नराधिपैः ।
निदर्शनैः पुरावृत्तैः सान्त्वितोऽभ्यागमत्पुरम् । । ४८
सापि कन्या वनं गत्वा निसृष्टा निजबान्धवैः ।
तपस्तेपे निराहारा वैराग्यं परमास्थिता । । ४९
निराहारा यदा सा तु मासत्रयमवस्थिता ।
सम्प्राप परमामार्त्तिं कृशाधमनिसन्तता । । 121.५०
मन्दोत्साहातितन्वङ्गी मुमूर्षुरपि बालिका ।
देहत्यागाय सा चक्रे तदा बुद्धिं नृपात्मजा । । ५१
आत्मत्यागाय तां ज्ञात्वा कृतबुद्धिं सुरास्ततः ।
समेत्य प्रेषयामासुर्देवदूतं तदन्तिकम् । । ५२
समुपेत्य स तां प्राह दूतोऽहं पार्थिवात्मजे ।
प्रेषितस्त्रिदशैस्तुभ्यं यत्कार्यं तन्निशामय । । ५३
न भवत्या परित्याज्यं शरीरमतिदुर्लभम् ।
त्वं भविष्यसि कल्याणि जननी चक्रवर्तिनः । । ५४
पुत्रेण च महाभागे भोक्तव्यानि हतारिणा ।
अव्याहताज्ञेन चिरं सप्तद्वीपवती मही । । ५५
हन्तव्यस्तेन तरुजिद्देवानां पुरतो रिपुः ।
अयःशंकुस्तथा क्रूरो धर्मे स्थाप्यास्ततः प्रजाः । । ५६
परिपालनीयमखिलं चातुर्वर्ण्यं स्वधर्मतः ।
हन्तव्या दस्यवो म्लेच्छा ये चान्ये दुष्टचेष्टिताः । । ५७
यष्टव्यं विविधैर्यज्ञैः समाप्तवरदक्षिणैः ।
वाजिमेधादिभिर्भद्रे षट्सहस्रैश्च संख्यया । । ५८
मार्कण्डेय उवाच
तं दृष्ट्वा साऽन्तरिक्षस्थं दिव्यस्रगनुलेपनम् ।
देवदूतमुवाचेदं राजपुत्री ततो मृदु । । ५९
सत्यं त्वमागतः स्वर्गाद्देवदूतो न संशयः ।
किन्तु भर्त्रा विना पुत्रः स कथं मे भविष्यति । । 121.६०
अविक्षितमृते भर्त्ता मम नान्योऽत्र जन्मनि ।
भवितेति प्रतिज्ञातं मयैतत्सन्निधौ पितुः । । ६१
स च नेच्छति मां प्रोक्तो मत्पित्रा जनकेन च ।
करन्धमेनाथ सम्यग्याचितश्च मया तथा । । ६२
देवदूत उवाच
किमनेन महाभागे बहुनोक्तेन ते सुतः ।
समुत्पत्स्यति मा त्याक्षीस्त्वमात्मानमधर्मतः । । ६३
अत्रैव कानने तिष्ठ तनुं क्षीणां च पोषय ।
तपःप्रभावादेतत्ते सर्वं साधु भविष्यति । । ६४
मार्कण्डेय उवाच
इत्युक्त्वा देवदूतोऽसौ यथागतमगच्छत ।
चकारानुदिनं सुभ्रूः साप्यात्मतनुपोषणम् । । ६५
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नामैकविंशत्यधिकशततमोऽध्यायः । १२१ ।
122
अथ द्वाविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
अथ साऽविक्षितो माता वीरा वीर प्रजावती ।
पुण्येऽहनि समाहूय प्राह पुत्रमविक्षितम् । । १
पुत्राहमभ्यनुज्ञाता तव पित्रा महात्मना ।
उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः । । २
स चायत्तस्तव पितुस्त्वया साध्यो मयापि च ।
प्रतिज्ञाते त्वया पुत्र ततस्तत्र यताम्यहम् । । ३
द्रव्यस्यार्द्धं महाकोशात्तव दास्याम्यहं पितुः ।
धनं ते पितुरायत्तमनुज्ञाताऽस्मि तेन च । । ४
क्लेशसाध्यो मदायत्तः स हि श्रेयो भविष्यति ।
साध्यो भवेद्वा यदि ते कश्चिद्बलपराक्रमैः । । ५
स तेऽसाध्यो ह्यन्यथा वा दुःखसाध्यो भविष्यति ।
तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्रात्र चैव ते । ।
तदैतदहमावाप्स्ये कथ्यतां यन्मतं तव । । ६
अविक्षिदुवाच
वित्तं मे पितुरायत्तं मत्स्वामित्वं न तत्र वै ।
यन्मच्छरीरनिष्पाद्यं तत्करिष्ये त्वयोदितम् । । ७
किमिच्छकं व्रतं मातर्निश्चिन्ता भव निर्व्यथा ।
राज्ञा पित्राऽभ्यनुज्ञातं यदि वित्तेश्वरेण मे । । ८
मार्कण्डेय उवाच
ततः सा राजमहिषी तद्व्रतं समुपोषिता ।
यथोक्तं साऽकरोत्पूजां राजराजस्य संयता । । ९
निधीनामप्यशेषाणां निधिपालगणस्य च ।
लक्ष्म्याश्च परया भक्त्या यतवाक्कायमानसा । । 122.१०
विविक्ते तु गृहस्थोऽयमथ राजा करन्धमः ।
आसीन उक्तः सचिवैर्नीतिशास्त्रविशारदैः । । ११
सचिवा ऊचुः
राजन्वयः परिणतं तवैतच्छासतो महीम् ।
एकस्ते तनयोऽविक्षित्त्यक्तदारपरिग्रहः । । १२
अपुत्रः स च ते निष्ठां यदा भूप गमिष्यति ।
तदारिपक्षं पृथिवी निश्चितं तव यास्यति । । १३
वंशक्षयस्ते भविता पितृपिण्डोदकक्षयः ।
एतन्महत्तेऽरिभयं क्रियाहान्या भविष्यति । । १४
तस्मात्कुरु तथा भूप यथा ते तनयः पुनः ।
करोति सततं बुद्धिं पितॄणामुपकारिणीम् । । १५
मार्कण्डेय उवाच
एतस्मिन्नन्तरे शब्दं शुश्राव जगतीपतिः ।
पुरोहितस्य वीराया गदतो ह्यर्थिनं प्रति । । १६
कः किमिच्छति दुःसाध्यं कस्य किं साध्यतामिति ।
करन्धमस्य महिषी किमिच्छिकमुपोषिता । । १७
राजपुत्रोऽप्यविक्षित्तु श्रुत्वा पौरोहितं वचः ।
प्रत्युवाचार्थिनः सर्वान्राजद्वारमुपागतान् । । १८
मया साध्यं शरीरेण यस्य किञ्जिद्ब्रवीतु सः ।
मम माता महाभागा किमिच्छिकमुपोषिता । । १९
शृण्वन्तु मेऽर्थिनः सर्वे प्रतिज्ञातं मया तदा ।
किमिच्छथ ददाम्येष क्रियमाणो किमिच्छिके । । 122.२०
मार्कण्डेय उवाच
ततो राजा निशम्यैतद्वाक्यं पुत्रमुखाच्छ्रुतम् ।
समुत्पत्याब्रवीत्पुत्रमहमर्थी प्रयच्छ मे । । २१
अविक्षिदुवाच
दातव्यं यन्मया तात भवते तद्ब्रवीहि माम् ।
कर्तव्यं दुष्करं वा ते साध्यं दुःसाध्यमेव वा । । २२
राजोवाच
यदि सत्यप्रतिज्ञस्त्वं ददासि च किमिच्छकम् ।
पौत्रस्य दर्शय मुखं ममोत्सङ्गगतस्य तत् । । २३
अविक्षिदुवाच
अहं तवैकस्तनयो ब्रह्मचर्यं च मे नृप ।
न मे पुत्रोऽस्ति पौत्रस्य दर्शयामि कथं मुखम् । । २४
राजोवाच
पापाय ब्रह्मचर्यं ते यदिदं धार्यते त्वया ।
तस्मात्त्वं मोचयात्मानं मम पौत्रं च दर्शय । । २५
अविक्षिदुवाच
विषमं स्यान्महाराज यदन्यत्तत्समादिश ।
वैराग्येण मया त्यक्तः स्त्रीसंभोगस्तथास्तु सः । । २६
राजोवाच
बहुभिर्युध्यमानानां दृष्टो वै वैरिणां जयः ।
तत्रापि यदि वैराग्यमुपैषि तदपण्डितः । । २७
किं वा नो बहुनोक्तेन ब्रह्मचर्यं परित्यज ।
मातुस्त्वमिच्छया वक्त्र पौत्रस्य मम दर्शय । । २८
मार्कण्डेय उवाच
यदा स बहुशस्तेन प्रोक्तः पुत्रेण पार्थिवः ।
नान्यत्प्रार्थयते किंचित्तदा पुत्रोऽब्रवीत्पुनः । । २९
दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तात सङ्कटम् ।
तत्करिष्यामि निर्लज्जो भूयो दारपरिग्रहम् । । 122.३०
स्त्रियाः समक्षं विजितः पतितो धरणीतले ।
स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करम् । । ३१
तथापि किं करोम्येष सत्यपाशवशङ्गतः ।
करिष्यामि यथाऽऽत्थ त्वं भुज्यतां निजशासनम् । । ३२
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम द्वाविंशत्यधिकशततमोऽध्यायः । १२२ ।
123
अथ त्रयोविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
कदाचिद्राजपुत्रोऽसौ मृगयामचरद्वने ।
मृगान्विध्यन्वराहांश्च शार्दूलादींश्च दंष्ट्रिणः । । १
शुश्राव सहसा शब्दं त्राहित्राहीति योषितः ।
विक्रोशन्त्याः सुबहुशो भयगद्गदमुच्चकैः । । २
माभैर्माभैरिति वदन्राजपुत्रः स वेगितः ।
चोदयामास तुरगं यतः शब्दः समागतः । । ३ .
ततश्च सापि चुक्रोश कन्यका विजने वने ।
गृहीता दनुपुत्रेण दृढकेशेन मानिनी । । ४
करन्धमसुतस्याहं भार्या चाहमविक्षितः ।
हरत्यनार्यो विपिने पृथिवीशस्य धीमतः । । ५
यस्य सर्वे महीपालास्तथा गन्धर्वगुह्यकाः ।
न समर्थाः पुरः स्थातुं तस्य भार्या हतास्म्यहम् । । ६
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।
करन्धमसुतस्यैषा तस्य भार्या हृतास्म्यहम् । । ७
मार्कण्डेय उवाच
इत्याकर्ण्य महीपालतनयः सशरासनी ।
चिन्तयामास किमिदं मम भार्यात्र कानने । । ८
मायेयं रक्षसां नूनं दुष्टानां काननौकसाम् ।
अथवा गत एवाहं सर्वं वेत्स्यामि कारणम् । । ९
मार्कण्डेय उवाच
त्वरितः स ततो गत्वा ददर्शातिमनोरमाम् ।
कानने कन्यकामेकां सर्वालङ्कारभूषिताम् । । 123.१०
गृहीतां दनुपुत्रेण दृढकेशेन दण्डिना ।
त्राहित्राहीति करुणं विक्रोशन्ती पुनः पुनः । । ११
मा भैरिति स तामाह हतोऽसीति च तं वदन् ।
शासतीमां महीं दुष्टः को दूयेत करन्धमे । । १२
यस्य प्रतापावनता भुवि सर्वे महीक्षितः ।
ततस्तमागतं दृष्ट्वा गृहीतवरकार्मुकम् । । १३
मां त्राहीत्याह तन्वङ्गी हृतास्म्येषेति चासकृत् ।
राज्ञः करन्धमस्याहं स्नुषा भार्याप्यविक्षितः । ।
हृतास्म्येतेन दुष्टेन सनाथाऽनाथवद्वने । । १४
मार्कण्डेय उवाच
ततो विममृशे वाक्यमविक्षित्स तथोदितम् ।
कथमेषा हि मे भार्या स्नुषा तातस्य वा कथम् । । १५
अथवा मोचयाम्येतां तन्वीं वेत्स्यामि तत्पुनः ।
क्षत्रियैर्धार्यते शस्त्रमार्तानां त्राणकारणात् । । १६
ततः कुद्धोऽब्रवीद्वीरो दानवं तं सुदुर्मतिम् ।
जीवन्गच्छ विमुच्यैनामन्यथा न भविष्यसि । । १७
ततः स तां विहायोच्चैर्दण्डमुत्क्षिप्य दानवः ।
तमप्यधावत्सोऽप्येनं शरवर्षैरवाकिरत् । । १८
स वार्यमाणो बाणौघैर्दानवोऽतिमदान्वितः ।
राजपुत्राय चिक्षेप दण्डं शंकुशतावृतम् । । १९
तमापतन्तं चिच्छेद शरैर्भूपसुतस्ततः ।
सोऽप्यासन्नं गृहीत्वोच्चैर्द्रुममाजौ व्यवस्थितः । । 123.२०
सृजतः शरवर्षाणि तं चिक्षेप ततो द्रुमम् ।
स च तं तिलशश्चैके भल्लैः कार्मुकमोचितैः । । २१
ततश्चिक्षेप च शिलां राजपुत्राय दानवः ।
सापि मोघा पपातोर्व्यामुज्झिता तेन लाघवात् । । २२
राजपुत्राय कुपितो यद्यच्चिक्षेप दानवः ।
तत्तच्चिच्छेद बाणौघैर्भूभृत्सूनुः सलीलया । । २३
ततो विच्छिन्नदण्डोऽसौ विच्छिन्नसकलायुधः ।
मुष्टिमुद्यम्य सक्रोधो राजपुत्रमधावत । । २४
तस्यापतत एवासौ करन्धमसुतः शिरः ।
छित्त्वा वेतसपत्रेण पातयामास वै भुवि । । २५
तस्मिन्विनिहते देवैर्दानवे दुष्टचेष्टिते ।
करन्धमसुतः सर्वैः साधुसाध्विति भाषितः । । २६
वरं वृणीष्वेति तदा देवैरुक्तो नृपात्मजः ।
वव्रे पुत्रं महावीर्यं पितुः प्रियचिकीर्षया । । २७
देवा ऊचुः
भविष्यति हि ते पुत्रश्चक्रवर्त्ती महाबलः ।
अस्यामेव हि कन्यायां मोक्षितायां त्वयानघ । । २८
राजपुत्र उवाच
पित्राहं सत्यपाशेन बद्ध इच्छाम्यहं सुतम् ।
राजभिनिर्जितेनाजौ त्यक्तो मे दारसंग्रहः । । २९
सा च मे यावता त्यक्ता विशालनृपतेः सुता ।
तया च मत्कृते त्यक्तो मामृते नरसङ्गमः । । 123.३०
तत्कथं तामपास्याद्य विशालतनयामहम् ।
नृशंसात्मा करिष्यामि अन्यनारीपरिग्रहम् । । ३१
देवा ऊचुः
इयमेव हि ते भार्या श्लाघ्यते या त्वया सदा ।
विशालस्य सुता सुभ्रूस्त्वत्कृते याऽऽश्रिता तपः । । ३२
अस्यामुत्पत्स्यते वीरः सप्तद्वीपप्रसाधकः ।
यष्टा यज्ञसहस्राणां चक्रवर्त्ती सुतस्तव । । ३३
मार्कण्डेय उवाच
इत्युच्चार्य ययुर्देवाः करन्धमसुतं द्विज ।
सोऽप्याह तां तदा पत्नी कथ्यतां भीरु किन्त्विदम् । । ३४
सा चास्मै कथयामास त्यक्ताहं भवता यदा ।
त्यक्तबन्धुजनाऽरण्यं निर्वेदात्समुपागता । । ३५
अत्राहं तपसा वीर क्षीणप्रायं कलेवरम् ।
त्यक्तुकामा समभ्येत्य देवदूतेन वारिता । । ३६
भविष्यति च पुत्रस्ते चक्रवर्त्ती महाबलः ।
प्रीणयिष्यति यो देवानसुरांश्च हनिष्यति । । ३७
इति देवाज्ञया तेन देवदूतेन वारिता ।
न सन्य्ेक्तवती देहं त्वत्सङ्गममनोरथा । । ३८
परश्वश्च महाभाग स्नातुं गङ्गाह्रदं गता ।
अवतीर्णा विकृष्टास्मि वृद्धनागेन केनचित् । । ३९
ततो रसातलं नीता तेन तत्र च मे पुरः ।
नागाः सहस्रशस्तस्थुर्नागपत्न्यः कुमारकाः । । 123.४०
तुष्टुवुर्मां समभ्येत्य मामन्येऽपूजयंस्तथा ।
ययाचिरे सविनयं नागा मामङ्गनास्तथा । । ४१
प्रसादं कुरु सर्वेषां त्वमस्माकं सुतस्त्वया ।
अपराधमुपेतानां संनिवार्यो वधोन्मुखः । । ४२
अपराधं करिष्यन्ति त्वत्पुत्रस्यानिलाशनाः ।
तन्निमित्तं निवार्योऽसौ प्रसादः क्रियतामिति । । ४३
तथेति च मया प्रोक्ते दिव्यैः पातालभूषणैः ।
भूषिताहं तथा पुष्पैर्गन्धवासोभिरुत्तमैः । । ४४
समानीता तथा लोकमिमं तेनानिलाशिना ।
पुरा यथा कान्तिमती पूर्ववद्रूपशालिनी । ४५
इति रूपवतीं दृष्ट्वा सर्वालङ्कारभूषिताम् ।
जग्राह दृढकेशोऽयं हर्तुकामः सुदुर्मतिः । । ४६
युष्मद्बाहुबलेनाहं राजपुत्र विमोक्षिता ।
तत्प्रसीद महाबाहो मा प्रतीच्छ त्वया समः । ।
भूलोके राजपुत्रोऽन्यो नास्ति सत्यं ब्रवीम्यहम् । । ४७
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम त्रयोविंशत्यधिकशततमोऽध्यायः । १२३ ।
124
अथ चतुर्विंशत्यधिकशततमोऽध्यायः
मरुत्तपुत्रोत्पत्तिवर्णनम्
मार्कण्डेय उवाच
इति तस्या वचः श्रुत्वा स्मृत्वा पितृवचः शुभम् ।
किमिच्छके प्रतिज्ञाते यदुक्तं तेन भूभृता । । १
प्रत्युवाच स तां कन्यामविक्षिन्नृपतेः सुतः ।
सानुरागमनाः कन्यां त्यक्तभोगां च तत्कृते । । २
यदाहं त्यक्तवांस्तन्वीं त्वामरातिपराजितः ।
विजित्य शत्रून्सम्प्राप्ता त्वं मयात्र करोमि किम् । । ३
कन्योवाच
मम पाणिं गृहाण त्वं रमणीयेऽत्र कानने ।
सकामायाः सकामेन सङ्गमो गुणवान्भवेत् । । ४
राजपुत्र उवाच
एवं भवतु भद्रं ते विधिरेवात्र कारणम् ।
अन्यथा कथमन्यत्र त्वामहं च समागतः । । ५
मार्कण्डेय उवाच
एतस्मिन्नन्तरे प्राप्तो गन्धर्वतनयो मुने ।
वराप्सरोभिः सहितो गन्धर्वैरपरैर्वृतः । । ६
गन्धर्व उवाच
राजपुत्र सुतेयं मे भामिनी नाम मानिनी ।
अभिशापादगस्त्यस्य विशालतनयाऽभवत् । । ७
बालभावेन योऽगस्त्यः कोपितः क्रीडमानया ।
ततस्तेन तदा शप्ता मानुषी त्वं भविष्यसि । । ८
प्रसादितः स चास्माभिर्बालेयमविवेकिनी ।
तवापराद्धा विप्रर्षे प्रसादः क्रियतामिति । । ९
प्रसाद्यमानः सोऽस्माभिरिदमाह महामुनिः ।
बालेति मत्वा शापोऽल्पो दत्तोऽस्या नान्यथैव तत् । । 124.१०
इति शापादगस्त्यस्य विशालभवने शुभा ।
जातेयं मत्सुता सुभ्रूर्भामिनी नाम नामतः । । ११
तदस्याहं कृते प्राप्तो गृहाणेमां नृपात्मजाम् ।
ममात्मजा सुतस्तेऽत्र चक्रवर्ती भविष्यति । । १२
मार्कण्डेय उवाच
तथेत्युक्त्वेति तस्याश्च स पाणिं पार्थिवात्मजः ।
जग्राह विधिवद्धोमं चक्रे तत्र च तुम्बुरुः । । १३
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
पुष्पाणि ससृजुर्मेघा देववाद्यानि सस्वनुः । । १४
विवाहे राजपुत्रस्य तया तत्र समेयुषः ।
समस्तवसुधात्राणकर्तृकारणभूतया । । १५
ततो गन्धर्वलोकं ते सह तेन महात्मना ।
निःशेषेण ययुः सा च स राजसुतो मुने । । १६
भामिन्या मुमुदे सार्द्धमविक्षिन्नृपनन्दनः ।
सा च तेन समं तत्र भोगसम्पत्समन्विता । । १७
कदाचिदतिरम्येऽसौ नगरोपवने तया ।
विक्रीडति समं तन्व्या कदाचिदुपपर्वते । । १८
कदाचित्पुलिने नद्या हंससारसशोभिते ।
कदाचिद्भवनस्यान्ते प्रासादे चातिशोभने । । १९
विहारदेशेष्वन्येषु रमणीयेष्वहर्निशम् ।
स रेमे सहितस्तन्व्या सा च तेन महात्मना । । 124.२०
भक्ष्यानुलेपनं वस्त्रं स्रक्पानादिकमुत्तमम् ।
उपाजह्रुस्तयोस्तत्र मुनिगन्धर्वकिन्नराः । । २१
तया च रमतस्तस्य भामिन्या सह दुर्लभे ।
गन्धर्वलोके वीरस्य पुत्रं सा सुषुवे शुभा । । २२
तस्मिञ्जाते महावीर्ये गन्धर्वाणां महोत्सवः ।
बभूव मनुजव्याघ्रे तेन कार्यमवेक्षताम् । । २३
जगुः केचित्तथैवान्ये मृदङ्गपटहानकान् ।
अवादयन्त चैवान्ये वेणुवीणादिकांस्तथा । । २४
ननृतुश्च तथा तत्र बहवोऽप्सरसां गणाः ।
पुष्पवृष्टिमुचो मेघा जगर्जुर्मृदुनिस्वनाः । । २५
तथा कोलाहले तस्मिन्वर्तमानेऽथ तुम्बुरुः ।
प्रणयेन स्मृतोऽभ्येत्य जातकर्माकरोन्मुनिः । । २६
देवाः समाययुः सर्वे तथा देवर्षयोऽमलाः ।
पातालात्पन्नगेन्द्राश्च शेषवासुकितक्षकाः । । २७
तथा देवासुराणां च ये प्रधाना द्विजोत्तम ।
यक्षाणां गुह्यकानां च वायवश्च तथाऽखिलाः । । २८
तदाऽऽगतैरशेषर्षिदेवदानवपन्नगैः ।
मुनिभिश्चाकुलमभूद्गन्धर्वाणां महत्पुरम् । । २९
ततः स तुम्बुरुः कृत्वा जातकर्मादिकाः क्रियाः ।
चक्रे स्वस्त्ययनं तस्य बालस्य स्तुतिपूर्वकम् । । 124.३०
चक्रवर्ती महावीर्यो महाबाहुर्महाबलः ।
महान्तं कालमीशित्वमशेषायाः क्षितेः कुरु । । ३१
इमे शक्रादयः सर्वे लोकपालस्तथर्षयः ।
स्वस्ति कुर्वन्तु त वीर वीर्यं चारिविनाशनम् । । ३२
मरुत्तव शिवायास्तु वाति पूर्वेण योऽरजाः ।
मरुत्ते विमलोऽक्षीणोऽवैषम्यायास्तु दक्षिणः । । ३३
पश्चिमस्ते मरुद्वीर्यमुत्तमं ते प्रयच्छतु ।
बलं यच्छतु चोत्कृष्टं मरुत्ते च तथोत्तरः । । ३४
इति स्वस्त्ययनस्यान्ते वागुवाचाशरीरिणी ।
मरुत्तवेति बहुशो यदिदं गुरुरब्रवीत् । । ३५
मरुत्त इति तेनायं भुवि ख्यातो भविष्यति ।
भुवि चास्य महीपाला यास्यन्याब्ज्ञावशा यतः । । ३६
एष सर्वक्षितीशानां वीरः स्थास्यति मूर्द्धनि ।
चक्रवर्त्ती महावीर्यः सप्तद्वीपवतीं महीम् । । ३७
आक्रम्य पृथिवीपालानयं भोक्ष्यत्यवारितः ।
प्रधानः पृथिवीशानां भविष्यत्येष यज्विनाम् । ।
आधिक्यं शौर्यवीर्येण भविष्यत्यस्य राजसु । । ३८
मार्कण्डेय उवाच
इत्याकर्ण्य वचः सर्वे केनाप्युक्तं दिवौकसाम् ।
तुतुषुर्विप्रगन्धर्वाश्चास्य माता तथा पिता । । ३९
इति श्री मार्कण्डेयषुराणेऽविक्षिच्चरितेऽविक्षितो मरुत्तपुत्रोत्पत्तिवर्णनं नाम चतुर्विंशत्यधिकशततमोऽध्यायः । १२४ ।
125
अथ पञ्चविंशत्यधिकशततमोऽध्यायः
मरुत्तचरित्रवर्णनम्
मार्कण्डेय उवाच
ततः स राजपुत्रस्तमादाय दयितं सुतम् ।
पत्नीं चानुगतो विप्र गन्धर्वैराययौ पुरम्। । १
स पितुर्भवनं प्राप्य ववन्दे पितुरादरात् ।
चरणौ सा च तन्वङ्गी ह्रीमती नृपते सुता । । २
तथाह राजपुत्रोऽसौ गृहीत्वा बालकं सुतम् ।
धर्मासनगतं भूपं राज्ञां मध्ये करन्धमम् । । ३
मुखं पौत्रस्य पश्यैतदुत्सङ्गस्थस्य यन्मया ।
किमिच्छके प्रतिज्ञातं तुभ्यं मातुः कृते पुरा । । ४
इत्युक्त्वा पितुरुत्सङ्गे तं कृत्वा तनयं ततः ।
यथावृत्तमशेषं स कथयामास तस्य तत् । । ५
स परिष्वज्य तं पौत्रमानन्दास्राविलेक्षणः ।
स भाग्योऽस्मीत्यथात्मानं प्रशशंस पुनः पुनः । । ६
ततः सोऽर्घ्यादिना सम्यग्गन्धर्वान्समुपागतान् ।
सम्मानयामास मुदा विस्मृतान्यप्रयोजनः । । ७
ततः पुरे महानासीदानन्दः पौरवेश्मसु ।
अस्माकं सन्ततिर्जाता नाथस्येति महामुने । । ८
हृष्टपुष्टे पुरे तस्मिन्गीतवाद्यैर्वराङ्गनाः ।
विलासिन्योऽतिचार्वङ्ग्यो ननृतुर्लास्यमुत्तमम् । । ९
राजा च द्विजमुख्येभ्यो रत्नानि च वसूनि च ।
गावो वस्त्राण्यलङ्कारानददाद्धृष्टमानसः । । 125.१०
ततः स बालो ववृधे शुक्लपक्षे यथा शशी ।
पितॄणां प्रीतिजनको जनस्येष्टश्च सोऽभवत् । । ११
आचार्याणां सकाशात्स प्राग्वेदाञ्जगृहे मुने ।
ततः शास्त्राण्यशेषाणि धनुर्वेदं ततः परम् । । १२
कृतोद्योगो यदा सोऽभूत्खड्गकार्मुककर्मणि ।
अन्येषु च तथा वीरः शस्त्रेषु विजितश्रमः । । १३
ततोऽस्त्राणि स जग्राह भार्गवाद्भृगुसम्भवात् ।
विनयावनतो विप्र गुरोः प्रीतिपरायणः । । १४
गृहीतास्त्रः कृती वेदे धनुर्वेदस्य पारगः ।
निष्णातः सर्वविद्यासु न बभूव ततः परः । । १५
विशालोऽपि सुतावार्त्तामुपलभ्याखिलामिमाम् ।
हर्षनिर्भरचित्तोऽभूद्दौहित्रस्य च योग्यताम् । । १६
अथ राजा सुतसुतं दृष्ट्वा प्राप्तमनोरथः ।
यज्ञाननेकान्निष्याद्य दत्त्वा दानानि चार्थिनाम् । । १७
कृतशेषक्रियो युक्तः स वर्णेर्धर्मतो महीम् ।
परिपाल्यारिविजयी बलबुद्धिसमन्वितः । । १८
स यियासुर्वनं पुत्रमविक्षितमभाषत ।
पुत्र वृद्धोऽस्मि गच्छामि वनं राज्यं गृहाण मे । । १९
कृतकृत्योऽस्मि नास्त्यन्यत्किञ्चित्त्वदभिषेचनात् ।
सुनिष्पन्नमतो राज्यं त्वं गृहाण मयार्पितम् । । 125.२०
इत्युक्तः पितरं प्राह सोऽविक्षिन्नृपनन्दनः ।
प्रश्रयावनतो भूत्वा यियासुस्तपसे वनम् । । २१
नाहं तात करिष्यामि पृथिव्याः परिपालनम् ।
नापैति ह्रीर्मे मनसि राज्येऽयं त्वं नियोजय । । २२
तातेन मोक्षितो बद्धो न स्ववीर्यादहं यतः ।
ततः कियत्पौरुषं मे पुरुषैः पाल्यते मही । । २३
योऽहं न पालनायालमात्मनोऽपि वसुन्धराम् ।
स कथं पालयिष्यामि राज्यमन्यत्र विक्षिप । । २४
स स्त्रीसधर्मा पुरुषो यश्चान्येनावद्रुह्यते ।
आत्माऽमोहाय भवता बन्धनाद्येन मोक्षितः । । २५
सोऽहं कथं भविष्यामि स्त्रीसधर्मा महीपतिः ।
स्त्रियः पुमान्भवेद्भर्त्ता य शूरः स महीपतिः । । २६
पितोवाच
न भिन्न एव पुत्रस्य पिता पुत्रस्तथा पितुः ।
नान्येन मोक्षितो वीर यस्त्वं पित्रा विमोक्षितः । ।
पुत्र उवाच
हदयं नान्यथा नेतुं मया शक्यं नरेश्वर । । २७
हृदये ह्रीर्ममातीव यस्त्वहं मोक्षितस्त्वया । । २८
पित्रोपात्तां श्रियं भुङ्क्ते पित्रा कृच्छ्रात्समुद्धृतः ।
विज्ञायते च यः पित्रा मानवः सोऽस्तु नो कुले । । २९
स्वयमर्जितवित्तानां ख्यातिं स्वयमुपेयुषाम् ।
स्वयं निस्तीर्णकृच्छ्राणां या गतिः साऽस्तु मे गतिः । । 125.३०
मार्कण्डेय उवाच
इत्याह बहुशः पित्रा यदाप्युक्त्वाऽप्यसौ मुने ।
तदा तस्य सुतं राज्ये मरुत्तमकरोन्नृपः । । ३१
स पित्रा समनुज्ञातं राज्यं प्राप्य पितामहात् ।
चकार सम्यक्सुहृदामानन्दमुपपादयन् । । ३२
राजा करन्धमश्चापि वीरामादाय तां तथा ।
वनं जगाम तपसे यतवाक्कायमानसः । । ३३
तत्र वर्षसहस्रं स तपस्तप्त्वा सुदुश्चरम् ।
विहाय देहं नृपतिः शक्रस्याप सलोकताम् । । ३४
सास्य पत्नी तदा वीरा वर्षाणामपरं शतम् ।
तपश्चचार विप्रर्षे जटिलामलपङ्किनी । । ३५
सालोक्यमिच्छती भर्त्तुः स्वर्गतस्य महात्मनः ।
फलमूलकृताहारा भार्गवाश्रमसंश्रया । ।
द्विजातिपत्नीमध्यस्था द्विजशुश्रूषणादृता । । ३६
इति श्रीमार्कण्डेयपुराणे मरुत्तचरिते पञ्चविंशत्यधिकशततमोऽध्यायः । १२५ ।
 
</span></poem>