"अमृतनादोपनिषत्" इत्यस्य संस्करणे भेदः

अमृतनादोपनिषत् अमृतनादोपनिषत्प्रतिपाद्यं प... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
::::::॥ अमृतनादोपनिषत्
 
::::ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् ।
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम् ॥
 
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 
::::शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।
::::परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ 1॥१ ॥
 
ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् ।
ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ 2॥
 
::::ओङ्काररथमारुह्य विष्णुं कृत्वाथ सारथिम् ।
तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः ।
::::ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ २ ॥
स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥ 3॥
 
मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ।
अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ॥ 4॥
 
::::तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः ।
शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ।
::::स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥ ३ ॥
चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ 5॥
 
प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ।
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ 6॥
 
::::मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ।
यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः ।
::::अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ॥ ४ ॥
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ 7॥
 
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान् ॥ 8॥
 
::::शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ।
किल्बिषं हि क्षयं नीत्वा रुcइरं चैव चिन्तयेत् ॥ 9॥
::::चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ ५ ॥
 
रुचिरं रेचकं चैव वायोराकर्षणं तथा ।
प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥ 10॥
 
::::प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
::::तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ६ ॥
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ 11॥
 
उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् ।
शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् ॥ 12॥
 
::::यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः ।
वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः ।
::::तथेन्द्रियकृता दोषा दह्यन्ते प्राणधारणात् ॥ ७ ॥
एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥ 13॥
 
नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् ।
एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् ॥ 14॥
 
::::प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु ।
::::प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ८ ॥
काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ 15॥
 
मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् ।
धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥ 16॥
 
::::किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् ॥ ९ ॥
आगमस्याविरोधेन ऊहनं तर्क उच्यते ।
समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥ 17॥
 
भूमिभागे समे रम्ये सर्वदोषविवर्जिते ।
कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले ॥ 18॥
 
::::रुचिरं रेचकं चैव वायोराकर्षणं तथा ।
पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा ।
::::प्राणायामास्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥ १० ॥
बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥ 19॥
 
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ।
आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ 20॥
 
::::सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।
::::त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ११ ॥
दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥ 21॥
 
पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः ।
स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः ॥ 22॥
 
::::उत्क्षिप्य वायुमाकाशे शून्यं कृत्वा निरात्मकम् ।
तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः ।
::::शून्यभावे नियुञ्जीयाद्रेचकस्येति लक्षणम् ॥ १२ ॥
स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥ 23॥
 
तालमात्राविनिष्कम्पो धारणायोजनं तथा ।
द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥ 24॥
 
::::वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः ।
अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च ।
::::एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥ १३ ॥
अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित्॥ 25॥
 
येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति ।
अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै ॥ 26॥
 
::::नोच्छ्वसेन्न च निश्वसेत् गात्राणि नैव चालयेत् ।
हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् ।
::::एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् ॥ १४ ॥
मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ 27॥
 
भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् ।
अत्याहरमनाहरं नित्यं योगी विवर्जयेत् ॥ 28॥
 
::::अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु ।
अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् ।
::::काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ १५ ॥
स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥ 29॥
 
चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः ।
इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥ 30॥
 
::::मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् ।
पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः ।
::::धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥ १६ ॥
आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः ॥ 31॥
 
एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् ।
सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥ 32॥
 
::::आगमस्याविरोधेन ऊहनं तर्क उच्यते ।
त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः ।
::::समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥ १७ ॥
एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥ 33॥
 
अशीतिश्च शतं चैव सहस्राणि त्रयोदश ।
लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः ॥ 34॥
 
::::भूमौ दर्भासने रम्ये सर्वदोषविवर्जिते ।
प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे ।
::::कृत्वा मनोमयीं रक्षां जप्त्वा वै रथमण्डले ॥ १८ ॥
समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ 35॥
 
व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति ।
अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥ 36॥
 
::::पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा ।
रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः ।
::::बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥ १९ ॥
अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥ 37॥
 
समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः ।
आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः ॥ 38॥
 
::::नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ।
यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि ।
::::आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ २० ॥
यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते ।
न स भूयोऽभिजायत इत्युपनिषत् ॥ 39॥
 
ॐ सह नाववत्विति शान्तिः ॥
 
::::ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।
॥ इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ॥
::::दिव्यमन्त्रेण बहुधा कुर्यादात्ममलच्युतिम् ॥ २१ ॥
 
 
::::पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः ।
::::स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः ॥ २२ ॥
 
 
::::तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः ।
::::स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥ २३ ॥
 
 
::::तालमात्राविनिष्कम्पो धारणायोजनं तथा ।
::::द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥ २४ ॥
 
 
::::अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च ।
::::अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित्॥ २५ ॥
 
 
::::येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति ।
::::अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै ॥ २६ ॥
 
 
::::हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् ।
::::मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ २७ ॥
 
 
::::भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् ।
::::अत्याहरमनाहरं नित्यं योगी विवर्जयेत् ॥ २८ ॥
 
 
::::अनेन विधिना सम्यग्नित्यमभ्यसतः क्रमात् ।
::::स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥ २९ ॥
 
 
::::चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः ।
::::इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥ ३० ॥
 
 
::::पार्थिवः पञ्चमात्रस्तु चतुर्मात्रस्तु वारुणः ।
::::आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः ॥ ३१ ॥
 
 
::::एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् ।
::::सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥ ३२ ॥
 
 
::::त्रिंशत्सार्धाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः ।
::::एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥ ३३ ॥
 
 
::::अशीतिश्च शतं चैव सहस्राणि त्रयोदश ।
::::लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः ॥ ३४ ॥
 
 
::::प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे ।
::::समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ ३५ ॥
 
 
::::व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति ।
::::अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥ ३६ ॥
 
 
::::रक्तवर्णो मणिप्रख्यः प्राणवायुः प्रकीर्तितः ।
::::अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥ ३७ ॥
 
 
::::समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः ।
::::आपाण्डुर उदानश्च व्यानो ह्यर्चिस्समप्रभः ॥ ३८ ॥
 
 
::::यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि ।
::::यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते ।
::::न स भूयोऽभिजायत इत्युपनिषत् ॥ ३९ ॥
 
 
::::ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
 
::::::॥ इति अमृतनादोपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/अमृतनादोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्