"क्षुरिकोपनिषत्" इत्यस्य संस्करणे भेदः

क्शुरिकोपनिषत् कैवल्यनाडीकान्तस्थपराभूमिनि... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
::::::॥ क्षुरिकोपनिषत् ॥
क्शुरिकोपनिषत्
 
 
::::ॐ सहनाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् ।
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
क्शुरिकोपनिषद्योगभासुरं राममाश्रये ॥
 
 
::::ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये ।
ॐ सहनाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
::::यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ १ ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
::::वेदतत्त्वार्थविहितं यथोक्तं हि स्वयम्भुवा ।
::::निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २ ॥
 
ॐ क्शुरिकां सम्प्रवक्श्यामि धारणां योगसिद्धये ।
यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ १॥
 
::::कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ।
::::मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३ ॥
 
वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ।
निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २॥
 
::::पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च ।
::::उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् ॥ ४ ॥
 
कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ।
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३॥
 
::::प्राणान्सन्धारयेत्तस्मिन्नासाभ्यन्तरचारिणः ।
::::भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥ ५ ॥
 
पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च ।
उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् ॥ ४॥
 
::::स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः ।
::::द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६ ॥
 
प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः ।
भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥ ५॥
 
::::द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ।
::::वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥ ७ ॥
 
स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः ।
द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६॥
 
::::तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ।
::::अणुरक्ताश्च पीताश्च कृष्णास्ताम्रविलोहिताः ॥ ८ ॥
 
द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ।
वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥ ७॥
 
::::अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् ।
::::तत्र सञ्चारयेत्प्राणानूर्णनाभीव तन्तुना ॥ ९ ॥
 
तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ॥
अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः ॥ ८॥
 
::::ततो रक्तोत्पलाभासं हृदयायतनं महत् ।
::::दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥ १० ॥
 
अतिसूक्श्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् ।
तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥ ९॥
 
::::तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः ।
::::मनसस्तु परं गुह्यं सुतीक्ष्णं बुद्धिनिर्मलम् ॥ ११ ॥
 
ततो रक्तोत्पलाभासं पुरुषायतनं महत्
दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥ १०॥
 
::::पादस्योपरि यन्मर्म तद्रूपं नाम चिन्तयेत् ।
::::मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ १२ ॥
 
तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः ।
मनसस्तु क्शुरं गृह्य सुतीक्श्णं बुद्धिनिर्मलम् ॥ ११॥
 
::::इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकृन्तनम् ।
::::तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३ ॥
 
पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् ।
मनोद्वारेण तीक्श्णेन योगमाश्रित्य नित्यशः ॥ १२॥
 
::::ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।
::::चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥ १४ ॥
 
इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् ।
तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३॥
 
::::ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् ।
::::एकोत्तरं नाडिशतं तासां मध्ये परा स्थिरा ॥ १५ ॥
 
ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।
चतुरभ्यासयोगेन च्हिन्देदनभिशङ्कितः ॥१४॥
 
::::सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ।
::::इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥ १६ ॥
 
ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् ।
एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ १५॥
 
::::तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ।
::::द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥ १७ ॥
 
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ।
इडा तिष्ठति वामेन पिङ्गला दक्शिणेन च ॥ १६॥
 
::::छिन्द्यते ध्यानयोगेन सुषुम्नैका न छिद्यते ।
::::योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥ १८ ॥
 
तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ।
द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥ १७॥
 
::::छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ।
::::जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् ॥ १९ ॥
 
च्हिद्यते ध्यानयोगेन सुषुम्नैका न च्हिद्यते ।
योगनिर्मलधारेण क्शुरेणानलवर्चसा ॥ १८॥
 
::::एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् ।
::::तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २० ॥
 
च्हिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ।
जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् ॥ १९॥
 
::::तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।
::::निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥ २१ ॥
 
एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् ।
तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २०॥
 
::::पाशं छित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् ।
::::छिन्नपाशस्तथा जीवः संसारं तरते सदा ॥ २२ ॥
 
तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।
निःसङ्गतत्त्वयोगज्ञो निरपेक्शः शनैः शनैः ॥ २१॥
 
::::यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् ।
::::तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३ ॥
 
पाशं च्हित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् ।
च्हिन्नपाशस्तथा जीवः संसारं तरते सदा ॥ २२॥
 
::::प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् ।
::::वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते ॥ २४ ॥
 
यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् ।
तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३॥
 
::::अमृतत्वं समाप्नोति यदा कामात्स मुच्यते ।
::::सर्वैषणाविनिर्मुक्तश्छित्त्वा तं तु न बध्यत इत्युपनिषत् ॥ २५ ॥
 
प्राणायामसुतीक्श्णेन मात्राधारेण योगवित् ।
वैराग्योपलघृष्टेन च्हित्त्वा तं तु न बध्यते ॥ २४॥
 
::::ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
अमृतत्वं समाप्नोति यदा कामात्स मुच्यते ।
सर्वेषणाविनिर्मुक्तश्च्हित्त्वा तं तु न बध्यत इत्युपनिषत् ॥
 
::::::॥ इति क्षुरिकोपनुषत्समाप्ता ॥
 
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
"https://sa.wikisource.org/wiki/क्षुरिकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्