"समास:०८ सद्विद्यानिरूपणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १:
द्वितीयदशके अष्टम:अष्टमः समास:॥समासः॥<br>
अथ सद्विद्यालक्षणानि शृणुत।एतानि परमशुद्धानि सुलक्षनानि।एतेषां विचारेण सद्विद्या अधिगम्यते।२.८.१<br>
य:यः सद्विद्य:सद्विद्यः पुरुष:पुरुषः तस्मिन् उत्तमलक्षणानां विशेष:विशेषः दृश्यते।तस्य गुणानां श्रवणेन परमसन्तोष:परमसन्तोषः भवति।२.८.२<br>
सः भाविकः सात्विकः,प्रेमलः, शान्तिक्षमादयाशीलः, नम्रः, तत्परः अमृतवचनः भवति॥२.८.३<br>
स: भाविक: सात्विक:,प्रेमल:, शान्तिक्षमादयाशील:, नम्र:, तत्पर: अमृतवचन: भवति॥२.८.३<br>
स:सः परमसुन्दरः परमसुन्दर:चतुर:चतुरःभवति।परमसबल:भवति।परमसबलःधीर:धीरः च भवति। परमसम्पन्न:परमसम्पन्नःउदार:उदारः च भवति।२.८.४<br>
स:सः परमज्ञाता च भक्त:भक्तःभवति।पण्डित:भवति।पण्डितःविरक्त:विरक्तः च भवति। महातपस्वी च शान्त:शान्तः च भवति।२.८.५<br>
स:सः वक्ता च आशारहित:आशारहितःभवति।सर्वज्ञ:भवति।सर्वज्ञः (अन्येषां श्रवणे) च सादर:सादरःभवति।श्रेष्ठ:भवति।श्रेष्ठः च सर्वत्र नम्र:नम्रः च भवति।२.८.६<br>
स:सः राजा च धार्मिक:धार्मिकः च।शूर:च।शूरः च विवेकी च।तरूणश्च नियतश्च भवति।२.८.७<br>
स:सः वृद्धानाम् आचारम् अनुवर्तयति, कुलाचारम् अनुवर्तयति, तस्य आहार:आहारः युक्त:युक्तः भवति।स:भवति।सः निर्विकार:निर्विकारः, धन्वन्तरि:धन्वन्तरिः इव परोपकारी, तथा यशस्वी भवति।२.८.८<br>
स:सः निरभिमान:निरभिमानः कार्यकर्ता अस्ति।गायक:अस्ति।गायकःवैष्णव:वैष्णवःअस्ति।वैभवयुत:अस्ति।वैभवयुतः अपि भगवद्भजने सादर:सादरः अस्ति।२.८.९<br>
स:सः तत्त्वज्ञ:तत्त्वज्ञःउदासीन:उदासीनःभवति।बहुश्रुत:भवति।बहुश्रुतः अपि सज्जन:सज्जनः भवति।मन्त्री अपि गुणवान् नीतिमान् भवति।२.८.१०<br>
परमार्थविषये परा प्रीति:प्रीतिः, सन्मार्गानुसरणं, सत्क्रियानुष्ठानं, धारणा, धृति:धृतिः, श्रुत्यध्ययनं, स्मृत्यध्ययनं, भगवल्लीलाश्रवणं, शास्त्रयुक्ति:शास्त्रयुक्तिः, भगवत्स्तुति:भगवत्स्तुतिः, मति:मतिः, परीक्षा एते गुणा:गुणाः तस्मिन् सन्ति॥२.८.१२<br>
सः दक्षः, धूर्तः,योग्यः, तार्किकः, सत्यः, साहित्यिकः, नियतः, मर्मज्ञः, कुशलः, चपलः, नानाचमत्कारयुक्तः भवति।२.८.१३<br>
स: दक्ष:, धूर्त:,योग्य:, तार्किक:, सत्य:, साहित्यिक:, नियत:, मर्मज्ञ:, कुशल:, चपल:, नानाचमत्कारयुक्त: भवति।२.८.१३<br>
स:सः सादर:सादरः, मानज्ञ:मानज्ञः, तारतम्यवेत्ता, प्रयोगज्ञ:प्रयोगज्ञः, समयज्ञ:समयज्ञः, प्रसङ्गावधानी, कार्यकारणचिह्नज्ञ:कार्यकारणचिह्नज्ञः, विचक्षण:विचक्षणः, सुवक्ता भवति।२.८.१४<br>
स:सः सावधान:सावधानः, साक्षेप:साक्षेपः, साधक:साधकः, आगमनिगमशोधक:आगमनिगमशोधकः, ज्ञानविज्ञानबोधक:ज्ञानविज्ञानबोधकः, निश्चयी च भवति।२.८.१५<br>
स:सः पुरश्चरणी, तीर्थवासी, दृडगव्रत:दृढव्रतः, कायक्लेशी, उपासक:उपासकः, निग्रहवेत्ता भवति।२.८.१६<br>
स:सः सर्वदा सत्यवचन:सत्यवचनः,शुभवचन:शुभवचनः, कोमलवचन:कोमलवचनः, एकवचन:एकवचनः, निश्चयवचन:निश्चयवचनः, सौख्यवचन:सौख्यवचनः, भवति।२.८.१७<br>
स:सः तृप्तकाम:तृप्तकामः, गभीर:गभीरः, योगी, उदारमनस्क:उदारमनस्कः, सुप्रसन्न:सुप्रसन्नः, वीतराग:वीतरागः, सौम्य:सौम्यः, सात्विक:सात्विकः, शुद्धमार्ग:शुद्धमार्गः, निष्कपट:निष्कपटः, निर्व्यसन:निर्व्यसनः भवति॥२.८.१८<br>
सः: सुघटसङ्गीत:सुघटसङ्गीतः, गुणग्राहक:गुणग्राहकः, निरपेक्ष:निरपेक्षः, लोकसङ्ग्राहक:लोकसङ्ग्राहकः, आर्जवी, सर्वभूतेषु मैत्रपूर्ण:मैत्रपूर्णः भवति॥२.८.१९<br>
सः द्रव्यशुचिः, दारशुचिः, न्यायशुचिः, अन्तःशुचिः, प्रवृत्तिशुचिः, निवृत्तिशुचिः, सर्वशुचिः भवति॥२.८.२०<br>
स: द्रव्यशुचि:, दारशुचि:, न्यायशुचि:, अन्त:शुचि:, प्रवृत्तिशुचि:, निवृत्तिशुचि:, सर्वशुचि: भवति॥२.८.२०<br>
मैत्रभावनया स:सः परहितं करोति।वाङ्माधुर्येण स:सः परशोकं हरति।सामर्थ्येन दण्डं धारयते।पुरुषार्थेन जगन्मैत्रं सम्पादयति॥२.८.२१<br>
स:सः संशयच्छेदक:संशयच्छेदकः, विशालवक्ता भवति।सर्वज्ञत्वे अपि अन्येषां श्रोता भवति।कथानिरूपणे अर्थकथनरहितं शब्दं न गमयति॥२.८.२२<br>
स:सः साधु:साधुः पवित्र:पवित्रः पुण्यशील:पुण्यशीलः भवति।स:भवति।सः शुद्धचित्त:शुद्धचित्तः, धर्मात्मा,कृपालु:कृपालुः, कर्मनिष्ठ:कर्मनिष्ठः, स्वधर्माचरणेन निर्मल:निर्मलः, निर्लोभ:निर्लोभः, सानुताप:सानुतापः भवति।
स:सः विवादरहितं संवादं कुरुते।स:कुरुते।सः नि:सङ्ग:निःसङ्गः, निरुपाधिक:निरुपाधिकः भवति। दुराशारहित:दुराशारहितः अक्रोध:अक्रोधः निर्दोष:निर्दोषः निर्मत्सर:निर्मत्सरः भवति।२.८.२३<br>
स:सः निश्चयी, विमलज्ञानी, भवति समाधानी अपि भक्त:भक्तः भवति।सिद्ध:भवति।सिद्धः सन् अपि साधक:साधकः इव साधनं रक्षति।२.८.२४<br>
स:सः सुस्वरूप:सुस्वरूपः, सन्तोषरूप:सन्तोषरूपः, आनन्दरूप:आनन्दरूपः, हास्यरूप:हास्यरूपः, ऐक्यरूप:ऐक्यरूपः, सर्वेषु आत्मरूप:आत्मरूपः भवति। २.८.२५<br>
स:सः भाग्यवान् विजयी, रूपवान् गुणवान् आचारवान्, क्रियावान्, विचारवान् च भवति।२.८.२६<br>
स:सः यशस्वी, कीर्तिमान्, शक्तिमान्, समर्थ:समर्थः, वीर्यवान्, वरद:वरदः, सत्य:सत्यः, सुकृती च भवति। २.८.२७<br>
स:सः विद्यावान्, कलावान्, शुभलक्षण:शुभलक्षणः, कुलवान्, शुचि:शुचिः, बली, दयालु:दयालुः च भवति। २.८.२८<br>
स:सः युक्तिमान्, गुणी, वरिष्ठ:वरिष्ठः, बुद्धिमान, बहु धीर:धीरः,दीक्षित:दीक्षितः, सदा सन्तुष्ट:सन्तुष्टः,नि:स्पृह:निःस्पृहः, वीतराग: च भवति॥२.८.२९ <br>
अस्तु।एतादृश:अस्तु।एतादृशः उत्तमगुणा:उत्तमगुणाः नाम सद्विद्यालक्षणम्।अभ्यासार्थम् अल्पमात्रं निरूपितम्॥२.८.३०<br>
रूपं वा लावण्यं वा अभ्यासप्राप्यं नास्ति।सहजगुणा:नास्ति।सहजगुणाः उपायलभ्या:उपायलभ्याः न सन्ति अत:अतः आगन्तुकगुणाम् ईषन्मात्रं वा अभ्यास:अभ्यासः भवतु॥२.८.३१ <br>
सेयं सद्विद्या उत्तमा।सर्वेषां भवितुमर्हति।परं विरक्तजनेन विशेषत:विशेषतः अभ्यसनीया॥२.८.३२<br><br>
इति सद्विद्यानिरूपणं नाम अष्टम:अष्टमः समास:॥समासः॥
 
[[दासबोध:दासबोधः]] [[दशक ०२ – मूर्खलक्षणम्]]
[[दशक ०२ – मूर्खलक्षणम्]]
"https://sa.wikisource.org/wiki/समास:०८_सद्विद्यानिरूपणम्" इत्यस्माद् प्रतिप्राप्तम्