"शुकरहस्योपनिषत्" इत्यस्य संस्करणे भेदः

शुकरहस्योपनिषत् प्रज्ञानादिमहावाक्यरहस्याद... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
::::::॥ शुकरहस्योपनिषत् ॥
शुकरहस्योपनिषत्
 
::::ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् ।
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
विकलेवरकैवल्यं त्रिपाद्राममहं भजे ॥
 
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
 
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
::::अथातो रहस्योपनिषदं व्याख्यास्यामः ॥ १ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 
अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो
 
ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रच्च्हुर्भगवन्नस्माकं
::::देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रचछुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति सोऽब्रवीत्
 
पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः ।
 
प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥ १॥
::::सोऽब्रवीत् पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ॥ ३ ॥
श्रीवेदव्यास उवाच ।
 
देवदेव महाप्राज्ञ पाशच्च्हेददृढव्रत ।
 
शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ २॥
::::श्रीवेदव्यास उवाच देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ ४ ॥
ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः ।
 
ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ३॥
 
ईश्वर उवाच ।
::::ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः । ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ५ ॥
मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते ।
 
विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ४॥
 
श्रीवेदव्यास उवाच ।
::::ईश्वर उवाच मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ६ ॥
यथा तथा वा भवतु ह्युपनायनकर्मणि ।
 
उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ५॥
 
सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर ।
::::श्रीवेदव्यास उवाच यथा तथा वा भवतु ह्युपनायनकर्मणि । उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ७ ॥
तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ६॥
 
तच्च्हृत्वा व्यासवचनं सर्वदेवर्षिसंसदि ।
 
उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥ ७॥
::::सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर । तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ८ ॥
कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् ।
 
तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्च्हिवम् ॥ ८॥
 
श्रीशुक उवाच ।
::::तच्छ्रुत्वा व्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥ ९ ॥
देवादिदेव सर्वज्ञ सच्चिदानन्द लक्षण ।
 
उमारमण भूतेश प्रसीद करुणानिधे ॥ ९॥
 
उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् ।
::::कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् । तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्छिवम् ॥ १० ॥
तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १०॥
 
श्रोतुमिच्च्हामि तत्त्वेन षडङ्गानि यथाक्रमम् ।
 
वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥ ११॥
::::श्रीशुक उवाच देवादिदेव सर्वज्ञ सच्चिदानन्दलक्षण । उमारमण भूतेश प्रसीद करुणानिधे ॥ ११ ॥
श्रीसदाशिव उवाच ।
 
साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने ।
 
प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १२॥
::::उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् । तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १२ ॥
रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते ।
 
यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १३॥
 
अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः ।
::::श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् । वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥ १३ ॥
सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥ १४॥
 
चतुर्णामपि वेदानां यथोपनिषदः शिरः ।
 
इयं रहस्योपनिषत्तथोपनिषदां शिरः ॥ १५॥
::::श्रीसदाशिव उवाच साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने । प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १४ ॥
रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता ।
 
तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥ १६॥
 
वाक्यार्थस्य विचारेण यदाप्नोति शरच्च्हतम् ।
::::रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १५ ॥
एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १७॥
 
ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः ।
 
अव्यक्तगायत्री च्हन्दः । परमहंसो देवता ।
::::अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः । सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥ १६ ॥
हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।
 
मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः ।
 
सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः ।
::::चतुर्णामपि वेदानां यथोपनिषदः शिरः । इयं रहस्योपनिषदत्तथोपनिषदां शिरः ॥ १७ ॥
नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा ।
 
नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् ।
 
यो वै भूमा अनामिकाभ्यां हुम् ।
::::रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता । तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥ १८ ॥
यो वै भूमादिपतिः कनिष्ठिकाभ्यां वौषट् ।
 
एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ॥
 
सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः ।
::::वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् । एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १९ ॥
नित्यानन्दो ब्रह्म शिरसे स्वाहा ।
 
नित्यानन्दमयं ब्रह्म शिखायै वषट् ।
 
यो वै भूमा कवचाय हुम् ।
::::ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः । सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां हुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् । सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कवचाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २० ॥
यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् ।
 
एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् ।
 
भूर्भुवःसुवरोमिति दिग्बन्धः ।
::::ध्यानम् । नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ २१ ॥
ध्यानम् ।
 
नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
 
विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ॥
::::अथ महावाक्यानि चत्वारि । यथा ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
::::ॐ प्रज्ञानं ब्रह्म ॥ १ ॥
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १॥
::::ॐ अहं ब्रह्मास्मि ॥ २ ॥
अथ महावाक्यानि चत्वारि । यथा ।
::::ॐ तत्त्वमसि ॥ ३ ॥
ॐ प्रज्ञानं ब्रह्म ॥ १॥
::::ॐ अयमात्मा ब्रह्म ॥ ४ ॥
ॐ अहं ब्रह्मास्मि ॥ २॥
::::तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥ २२ ॥
ॐ तत्त्वमसि ॥ ३॥
 
ॐ अयमात्मा ब्रह्म ॥ ४॥
 
तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति
::::तत्पदमहाम्न्त्रस्य परमहंसः ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम सायुज्यमुक्त्यर्थे जपे विनियोगः । तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जनीभ्यां स्वाहा । अघोराय मध्यमाभ्यां वषट् । सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां वौषट् । तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २३ ॥
ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥
 
तत्पदमहाम्न्त्रस्य । परमहंसः ऋषिः ।
 
अव्यक्तगायत्री च्हन्दः । परमहंसो देवता ।
::::ध्यानम् । ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च । सत्यं ज्ञानं सच्चिदानन्दरूपं ध्यायेदेवं तन्महो भ्राजमानम् ॥ २४ ॥
हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।
 
मम सायुज्यमुक्त्यर्थे जपे विनियोगः ।
 
तत्पुरुषाय अङ्गुष्ठाभ्यां नमः ।
::::त्वंपद महामन्त्रस्य विष्णुर्ऋषिः । गायत्री छन्दः । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मुक्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां नमः । सङ्कर्षणाय तर्जनीभ्यां स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासुदेवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २५ ॥
ईशानाय तर्जनीभ्यां स्वाहा ।
 
अघोराय मध्यमाभ्यां वषट्
 
सद्योजाताय अनामिकाभ्यां हुम् ।
::::ध्यानम् । जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् । चित्ताहङ्कारयन्तारं जीवाख्यं त्वं पदं भजे ॥ २६ ॥
वामदेवाय कनिष्ठिकाभ्यां वौषट् ।
 
तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो
 
नमः करतलकरपृष्ठाभ्यां फट् ।
::::असिपदमहामन्त्रस्य मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः । पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः । अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा । तेजोद्व्यणुकाय मध्यमाभ्यां वषट् । वायुद्व्यणुकाय अनामिकाभ्यं हुम् । आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ २७ ॥
एवं हृदयादिन्यासः ।
 
भूर्भुवःसुवरोमिति दिग्बन्धः ॥
 
ध्यानम् ।
::::ध्यानम् । जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः । ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥ २८ ॥
ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं
 
शुद्धं बुद्धं मुक्तमप्यव्ययं च ।
 
सत्यं ज्ञानं सच्चिदानन्दरूपं
::::एवं महावाक्यषडङ्गान्युक्तानि ॥ २९ ॥
ध्यायेदेवं तन्महोभ्राजमानम् ॥
 
त्वंपद महामन्त्रस्य विष्णुरृषिः ।
 
गायत्री च्हन्दः । परमात्मा देवता ।
::::अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥ ३० ॥
ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् ।
 
मम मुक्त्यर्थे जपे विनियोगः ।
 
वासुदेवाय अङ्गुष्ठाभ्यां नमः ।
::::येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ ३१ ॥
सङ्कर्षणाय तर्जनीभ्यां स्वाहा ।
 
प्रद्युम्नाय मध्यमाभ्यां वषट् ।
 
अनिरुद्धाय अनामिकाभ्यां हुम् ।
::::चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ ३२ ॥
वासुदेवाय कनिष्ठिकाभ्यां वौषट् ।
 
वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः
 
करतलकरपृष्ठाभ्यां फट् ।
::::परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३३ ॥
एवं हृदयादिन्यासः ।
 
भूर्भुवःसुवरोमिति दिग्बन्धः ॥
 
ध्यानम् ॥
::::स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ३४ ॥
जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् ।
 
चित्ताहङ्कारयन्तारं जीवाख्यं त्वंपदं भजे ।
 
असिपदमहामन्त्रस्य मन ऋषिः ।
::::एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ३५ ॥
गायत्री च्हन्दः । अर्धनारीश्वरो देवता ।
 
अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः ।
 
परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः ।
::::श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ३६ ॥
पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः ।
 
अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा ।
 
तेजोद्व्यणुकाय मध्यमाभ्यां वषट् ।
::::स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ॥ ३७ ॥
वायुद्व्यणुकाय अनामिकाभ्यं हुम् ।
 
आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् ।
 
पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः
::::दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ३८ ॥
करतलकरपृष्ठाभ्यां फट् ।
 
भूर्भुवःसुवरोमिति दिग्बन्धः ॥
 
ध्यानम् ॥
::::अनात्मदृष्टेरविवेकनिद्रामहं मम स्वप्नगतिं गतोऽहम् । स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेर्गुरोर्महावाक्यपदैः प्रबुद्धः ॥ ३९ ॥
जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः ।
 
ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥
 
एवं महावाक्यषडङ्गान्युक्तानि ॥
::::वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः । वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥ ४० ॥
अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥
 
येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
 
स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥
::::त्वमिति तदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभयवचनहेतू देशकालौ च हित्वा जगति भवति सोयं देवदत्तो यथैकः ॥ ४१ ॥
चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु ।
 
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २॥
 
परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि ।
::::कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ ४२ ॥
बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३॥
 
स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।
 
अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ४॥
::::श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ ४३ ॥
एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।
 
सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ५॥
 
श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् ।
::::अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥ ४४ ॥
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६॥
 
स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ।
 
अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ॥ ७॥
::::महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः । केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा ॥ ४५ ॥
दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते ।
 
ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ८॥
 
अनात्मदृष्टेरविवेकनिद्रा
::::ईश्वर उवाच । एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक । मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ ४६ ॥
महं मम स्वप्नगतिं गतोऽहम् ।
 
स्वरूपसूर्येऽभ्युदिते स्फुटोक्ते
 
र्गुरोर्महावाक्यपदैः प्रबुद्धः ॥ ९॥
::::ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ ४७ ॥
वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे
 
वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः ।
 
वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखा
::::यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ४८ ॥
नन्दब्रह्मतदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥ १०॥
 
त्वमिति तदिति कार्ये कारणे सत्युपाधौ
 
द्वितयमितरथैकं सच्चिदानन्दरूपम् ।
::::उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिपत्येशं त्यक्ताशेषपरिग्रहः ॥ ४९ ॥
उभयवचनहेतु देशकालौ च हित्वा
 
जगति भवति सोयं देवदत्तो यथैकः ॥ ११॥
 
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
::::परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ ५० ॥
कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ १२॥
 
श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् ।
 
निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ १३॥
::::अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ ५१ ॥
अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् ।
 
ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥ १४॥
 
महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः ।
::::तच्छ्रुत्वा सकलाकारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ ५२ ॥
केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा ,, १५॥
 
ईश्वर उवाच ।
 
एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्च्हुक ।
::::यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥ ५३ ॥
मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ १६॥
 
ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् ।
 
जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ १७॥
::::ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनाधीतमस्तु मा विद्विषावहै ॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
:::::ॐ शान्तिः शान्तिः शान्तिः ॥
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८॥
 
उपदिष्टः शिवेनेति जगत्तन्मयतां गतः ।
 
उत्थाय प्रणिपत्येशं त्यक्ताशेषरिग्रहः ॥ १९॥
::::::॥ इति शुकरहस्योपनिषत्समाप्ता ॥
परब्रह्मपयोराशौ प्लवन्निव ययौ तदा ।
प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ २०॥
अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः ।
प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ २१॥
तच्च्हृत्वा सकलाकारं व्यासः सत्यवतीसुतः ।
पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ २२॥
यो रहस्योपनिषदमधीते गुर्वनुग्रहात् ।
सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते
साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनाधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति शुकरहस्योपनिषत्समाप्ता ॥
"https://sa.wikisource.org/wiki/शुकरहस्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्