"त्रिशिखिब्राह्मणोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८८:
 
 
::::तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्शयेत्लक्षयेत् जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् ॥ १५१॥
 
जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् ॥ १५०॥
 
तत्रात्मायं तुरीयस्य तुर्यान्ते विष्णुरुच्यते ।
::::तत्रात्मायं तुरीयस्य तुर्यान्ते विष्णुरुच्यते । ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले ॥ १५१॥१५२॥
 
सूर्यकोटिद्युतिरथं नित्योदितमधोक्शजम् ।
 
::::सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् । हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् ॥ १५२॥१५३॥
अनेकाकारखचितमनेकवदनान्वितम् ।
 
अनेकभुजसंयुक्तमनेकायुधमण्डितम् ॥ १५३॥
 
ननावर्णधरं देवं शातमुग्रमुदायुधम् ।
::::अनेकाकार खचितमनेकवदनान्वितम् । अनेकभुजसंयुक्तमनेकायुधमण्डितम् ॥ १५३॥१५४॥
अनेकनयानाकीर्णं सूर्यकोटिसमप्रभम् ॥ १५४॥
 
ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति ।
 
हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥ १५५॥
::::ननावर्णधरं देवं शातमुग्रमुदायुधम् । अनेकनयानाकीर्णं सूर्यकोटिसमप्रभम् ॥ १५५॥
कदम्बगोलकाकारं तुर्यातीतं परात्परम् ।
 
अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् ॥ १५६॥
 
निवातदीपसदृशमकृत्रिममणिप्रभम् ।
::::ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति । हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् ॥ १५६॥
ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता ॥ १५७॥
 
विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेव हि ।
 
स्थवीयः सूक्श्ममन्यद्वा पश्यन्हृदयपङ्कजे ॥ १५८॥
::::कदम्बगोलकाकारं तुर्यातीतं परात्परम् । अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् ॥ १५७॥
ध्यायतो योगिनो यस्तु साक्शादेव प्रकाशते ।
 
अणिमादिफलं चैव सुखेनैवोपजायते ॥ १५९॥
 
जीवात्मनः परस्यापि यद्येवमुभयोरपि ।
::::निवातदीपसदृशमकृत्रिममणिप्रभम् । ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता ॥ १५८॥
अहमेव परंब्रह्म ब्रह्माहमिति संस्थितिः ॥ १६०॥
 
समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः ।
 
ब्रह्म सम्पद्यते योगी न भूयः संसृतिं व्रजेत् ॥ १६१॥
::::विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेव हि । स्थवीयः सूक्ष्ममन्यद्वा पश्यन्हृदयपङ्कजे ॥ १५९॥
एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा ।
 
यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति ॥ १६२॥
 
ग्राह्याभावे मनः प्राणो निश्चयज्ञानसंयुतः ।
::::ध्यायतो योगिनो यस्तु साक्षादेव प्रकाशते । अणिमादिफलं चैव सुखेनैवोपजायते ॥ १५९॥१६०॥
शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् ॥ १६३॥
 
मोहजालकसंघातो विश्वं पश्यति स्वप्नवत् ।
 
सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः ॥ १६४॥
::::जीवात्मनः परस्यापि यद्येवमुभयोरपि । अहमेव परंब्रह्म ब्रह्माहमिति संस्थितिः ॥ १६१॥
निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुत इत्युपनिषत् ॥
 
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
 
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
::::समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः । ब्रह्म सम्पद्यते योगी न भूयः संसृतिं व्रजेत् ॥ १६२॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 
इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥
 
::::एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा । यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति ॥ १६३॥
 
 
::::ग्राह्याभावे मनः प्राणो निश्चयज्ञानसंयुतः । शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् ॥ १६४॥
 
 
::::मोहजालकसंघातं विश्वं पश्यति स्वप्नवत् । सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः ॥ १६४॥१६५॥
 
 
::::निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुतकैवल्यमश्रुत इत्युपनिषत् ॥
 
 
::::ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
::::ॐ शान्तिः शान्तिः शान्तिः ॥
 
 
== इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता
"https://sa.wikisource.org/wiki/त्रिशिखिब्राह्मणोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्