"दक्षिणामूर्त्युपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) २ अवतरण: सरस्वती-रहस्य_उपनिषद् and other pages
No edit summary
पङ्क्तिः १:
==दक्षिणामुर्त्युपनिषद्==
{{Upanishad}}
 
॥ दक्षिणामूर्त्युपनिषत् ॥
 
:ॐ सह नाववतु ।
<div class="verse">
:सह नौ भुनक्तु ।
<pre>
:सह वीर्यं करवावहै ।
यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।
:तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
महामौनपदं याति स हि मे परमा गतिः ॥
:ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ सह नाववतु ।
 
सह नौ भुनक्तु ।
 
सह वीर्यं करवावहै ।
:ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविन- मुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥१॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता
:परमरहस्यशिव-तत्त्वज्ञानेनेति स होवाच ॥२॥
महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो
 
मार्कण्डेयं चिर~जीविनमुपसमेत्य पप्रच्छुः केन त्वं
 
चिरं जीवसि केन वानन्दमनुभवसीति ।
:किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
परमरहस्यशिव-
:तत्र को देवः ।
तत्त्वज्ञानेनेति स होवाच ।
:के मन्त्राः ।
किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
तत्र :को देवःजपः
:का मुद्रा ।
के मन्त्राः ।
:का निष्ठा ।
को जपः ।
:किं तज्ज्ञानसाधनम् ।
का मुद्रा ।
:कः परिकरः ।
का निष्ठा ।
:को बलिः ।
किं तज्ज्ञानसाधनम् ।
:कः परिकरःकालः
:किं तत्स्थानमिति ॥३॥
को बलिः ।
 
कः कालः ।
 
किं तत्स्थानमिति ।
:स होवाच ।
:येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ॥४॥
 
भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ।
 
यः सर्वोपरमे काले
:यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ॥५॥
 
वा स देवः ।
 
अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
:अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा
:मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।
:गायत्री छन्दः ।
:देवता दक्षिणास्यः ।
:मन्त्रेणाङ्गन्यासः ॥६॥
 
ॐ आदौ नम उच्चार्य
 
ततो भगवते पदम् ।
:ॐ आदौ नम उच्चार्य ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ॥ १ ॥
:दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।
:अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।
समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
:समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ २ ॥
:अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ ७ ॥
ध्यानम् ॥
 
स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
 
ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
:ध्यानम् ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं
:स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ३ ॥
:दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ८ ॥
मन्त्रेण न्यासः ।
 
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
 
पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।
:मन्त्रेण न्यासः ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ४ ॥
:आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
:पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।
जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।
:अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ९ ॥
आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
 
दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ ५ ॥
 
मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -
:मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।
तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।
:आसीनश्चन्द्रखण्डप्रतिघटि जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ १० ॥
दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ६ ॥
 
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।
 
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ ७ ॥
:मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।
भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला-
:दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ११ ॥
वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
 
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
 
सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ८ ॥
:ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।
मन्त्रेण न्यासः ।
:मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ १२ ॥
[ब्रह्मर्षिन्यासः .]
 
तारं परं रमाबीजं वदेत्सांबशिवाय च ।
 
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ ९ ॥
:भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
वीणां करैः पुस्तकमक्षमालां
:व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ १३ ॥
बिभ्राणमभ्राभगलं वराढ्यम् ।
 
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
 
सेव्यं वटाधः कृतनीडमीडे ॥ १० ॥
:मन्त्रेण न्यासः ।
विष्णू ऋषिरनुष्टुप् छन्दः ।
:[ब्रह्मर्षिन्यासः .]
देवता दक्षिणास्यः ।
:तारं परं रमाबीजं वदेत्सांबशिवाय च ।
मन्त्रेण न्यासः ।
:तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ १४ ॥
तारं नमो भगवते तुभ्यं वटपदं ततः ।
 
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ ११ ॥
 
प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् ।
:वीणां करैः पुस्तकमक्षमालां बिभ्राणमभ्राभगलं वराढ्यम् ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १२ ॥
:फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे ॥ १५ ॥
वागीशाय ततः पश्चान्महाज्ञानपदं ततः ।
 
वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः ।
 
आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १३ ॥
:विष्णू ऋषिरनुष्टुप् छन्दः ।
ध्यानम् ।
:देवता दक्षिणास्यः ।
मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
:मन्त्रेण न्यासः ।
मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
:तारं नमो भगवते तुभ्यं वटपदं ततः ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
:मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ १६ ॥
न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १४ ॥
 
मौनमुद्रा ।
 
सोऽहमिति यावदास्थितिः सनिष्ठा भवति ।
:वागीशाय तत: पश्र्चान्महाज्ञानपदं तत: ।
तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ।
:दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १७ ॥
चित्ते तदेकतानता परिकरः ।
 
अङ्गचेष्टार्पणं बलिः ।
 
त्रीणि धामानि कालः ।
:आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १८ ॥
द्वादशान्तपदं स्थानमिति ।
 
ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
:ध्यानम् । मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
कथं वाऽस्योदयः ।
:अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १९ ॥
किं स्वरूपम् ।
 
को वाऽस्योपासक इति ।
 
स होवाच ।
:मौनमुद्रा ।
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते ।
:सोऽहमिति यावदास्थितिः सा निष्ठा भवति ॥२०॥
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ १५ ॥
 
मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
 
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ १६ ॥
:तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ॥२१॥
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
 
मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ १७ ॥
 
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
:चित्ते तदेकतानता परिकरः ॥२२॥
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ १८ ॥
 
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
 
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ १९ ॥
:अङ्गचेष्टार्पणं बलिः ॥२३॥
सर्गादिकाले भगवान्विरिञ्चि-
 
रुपास्यैनं सर्गसामर्थ्यमाप्य ।
 
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
:त्रीणि धामानि कालः ॥।२४॥
धन्यः सोपास्योपासको भवति धाता ॥ २० ॥
 
य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
 
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥
:द्वादशान्तपदं स्थानमिति ॥२५॥
ॐ सह नाववतु ।
 
सह नौ भुनक्तु ।
 
सह वीर्यं करवावहै ।
:ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
:कथं वाऽस्योदयः ।
ॐ शान्तिः शान्तिः शान्तिः ॥
:किं स्वरूपम् ।
इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥
:को वाऽस्योपासक इति ॥२६॥
</pre>
 
</div>
 
:स होवाच ।
:वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते ।
:प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ २७ ॥
 
 
:मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
:वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ २८ ॥
 
 
:गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
:मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ २९ ॥
 
 
:तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
:उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ ३० ॥
 
 
:शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
:दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ ३१ ॥
 
 
:सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य ।
:तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवति धाता ॥ ३२ ॥
 
 
:य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
:य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥३३॥
 
:इति दक्षिणामुर्त्युपनिषत्समाप्त: ॥
 
 
:ॐ सह नाववतु ।
:सह नौ भुनक्तु ।
:सह वीर्यं करवावहै ।
:तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
:ॐ शान्तिः शान्तिः शान्तिः ॥
"https://sa.wikisource.org/wiki/दक्षिणामूर्त्युपनिषत्" इत्यस्माद् प्रतिप्राप्तम्