"आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः ७" इत्यस्य संस्करणे भेदः

; सोम विश्वजित् <poem><span style="font-size: 14pt; line-height: 200%">विश्वजितो... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
; सोम विश्वजित्
 
<poem><span style="font-size: 14pt; line-height: 200%">विश्वजितोऽग्निं नर इत्याज्यं १ चतुर्विंशेन मध्यन्दिनः २ वैराजं तु पृष्ठं सन्यूङ्खं ३ बृहतश्च योनिं प्राग्वैरूपयोन्याः ४ होत्रकाणां पृष्ठानि शाक्वरवैरूपरैवतानि ५ ते योनीः शंसन्ति ६ वामदेव्यस्य मैत्रावरुणः । उक्ते ब्राह्मणाच्छंसिनः ७ काले यस्याच्छावाकः ८ ऐकाहिकौ स्तोत्रियावेतयोर्योनी ९ ता अन्तरेण कद्वतश्चैतेषामेव पृष्ठानां सामप्रगाथान् १० सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि पुरस्तात् सूक्तानां । उक्तं तृतीयसवनमुत्तमेन पृष्ट्याह्ना । ऐकाहिकौ तु प्रतिपदनुचरौ । बृहच्चेदग्निष्टोमसाम त्वमग्ने यज्ञानामिति स्तोत्रियानुरुपौ । इति नवरात्रः ११ सर्वेऽग्निष्टोमाः १२ उक्थानेके स्वरसाम्नः १३ द्वितीयमाभिप्लविकं गौः । आयुरुत्तरं १४ त्र्! यहकॢप्ते पूर्वस्मात् त्र्! यहात्त्र्यहात् सवनशो यथान्तरं गौरायुरुत्तरात् १५ षडहकॢप्ते युग्मेभ्यो गौरयुजेभ्य आयुः १६ दशरात्रे १७ पृष्ट्यः षडहः पूर्वत्र्! यहःपूर्वत्र्यहः पुनश्छन्दोमाः १८ न त्वत्र स्थायि वैरूपं तृतीये १९ प्रथमस्य छान्दोमिकस्य द्विषूक्तो मध्यन्दिनः २० वैषुवते निविद्धाने पूर्वे च २१ द्वितीयस्य शंसा महान् महश्चित्त्वमिन्द्र पिबा सोममभितमस्य द्यावापृथिवी महाँ इन्द्रो नृवदिति मरुत्वतीयं २२ अपूर्व्या पुरुत मानितांपुरुतमानितां सुते कीर्त्तिं त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यं । तृतीयस्येन्द्र ः!तृतीयस्येन्द्रः स्वाहा गायत् साम तिष्ठा हरी प्रमं दिनप्रमंदिन इमां उत्वेतिउ त्वेति मरुत्वतीयं २३ सञ्च त्वे जग्मुरिति सूक्ते आसत्योआ सत्यो यात्वहं भुवं तत्त इन्द्रि यमितिइन्द्रियमिति निष्केवल्यं । आयाहि वनसे मानुकं बभ्रुरेक इति द्विपदा सूक्तानि पुरस्ताद्वैश्वदेवसूक्तानां २४ इति नु समूल्हः २५
 
८.७।१ विश्वजितो अग्निम् नर इत्य् आज्यम् । (सोम विश्वजित्)