"महाभारतम्-01-आदिपर्व-130" इत्यस्य संस्करणे भेदः

दुःशलाजननप्रकारकथनम्।। 1 ।।<br> <table> <tr><td><p> <B>जनमेजय ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
दुःशलाजननप्रकारकथनम्।। 1 ।।<br>
<table>
Line ४६ ⟶ ४५:
<tr><td><p> तं चापि प्राक्षिपत्तत्र कन्याभागं तपोधनः।<BR>`संभूता चैव कालेन सर्वेषां च यवीयसी।। <td> 1-130-19a<BR>1-130-19b </p></tr>
<tr><td><p> ऐतत्ते कथितं राजन्दुःशलाजन्म भारत।<BR>ब्रूहि राजेन्द्र किं भूयो वर्तयिष्यामि तेऽनघ।। <td> 1-130-20a<BR>1-130-20b </p></tr></table>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिंशदधिकशततमोऽध्यायः।। 130 ।। <td> </p></tr></table>
1-130-4 न प्रजास्यति प्रजामात्मनो नेच्छति।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-130" इत्यस्माद् प्रतिप्राप्तम्