"महाभारतम्-01-आदिपर्व-128" इत्यस्य संस्करणे भेदः

उद्दालककथा।। 1 ।।<br> उद्दालकपुत्रेण श्वेतकेतुना ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १४८:
<tr><td><p> `यां मे विद्यां महाराज अददात्स महायशाः।<BR>तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम्।<BR>अनपत्यकृतं यस्ते शोकं वीर विनेष्यति।।' <td> 1-128-68a<BR>1-128-68b<BR>1-128-68c </p></tr></table>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः।। 128 ।। <td> </p></tr></table>
1-128-4 अनावृताः सर्वैर्द्रष्टुं योग्याः। कामचारो रतिसुखं तदर्थं विहारिण्यः पर्यटनशीलाः। स्वतन्त्रा भर्त्रादिभिरनिवार्याः।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-128" इत्यस्माद् प्रतिप्राप्तम्