"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
दधन्वा दधन्वान्यो नर्यो अप्स्वन्तरा । सुषव सोममद्रि भिः । पुनातु ते परिस्रुतम् । सोमँ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ्सोमो अतिद्रुतः २
 
इन्द्र स्यइन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रि यम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेनान्नं यजमानाय धेहि । कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामि ३
 
सरस्वत्या इन्द्रा य सुत्राम्णे । एष ते योनिस्तेजसे त्वा । वीर्याय त्वा बलाय त्वा । तेजोऽसि तेजो मयि धेहि । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । नाना हि वां देवहितँ सदः कृतम् । मा सँ सृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिँ सीः स्वां योनिमाविशन् ४
पङ्क्तिः १११:
 
2.6.11 उदकप्राप्त पशुत्रये प्रयाजार्था मैत्रावरुणप्रैषाः
होता यक्षत्समिधाग्निमिडस्पदे । अश्विनेन्द्रँ सरस्वतीम् । अजो धूमोधूम्रो न गोधूमैः क्वलैर्भेषजम् । मधु शष्पैर्न तेज इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तनूनपात्सरस्वती ।अविर्मेषो न भेषजम् । पथा मधुमताभरन्मधुमताऽऽभरन्अश्विनेन्द्रा यअश्विनेन्द्राय वीर्यम् ५०
 
बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षन्नराशँ संयक्षन्नराशँसं न नग्नहुम् । पतिँ सुरायै भेषजम् । मेषः सरस्वती भिषक् । रथो न चन्द्र्यश्विनोर्वपा इन्द्रस्य वीर्यम् । बदरैरुपवाकाभिर्भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज ५१
 
होता यक्षदिडेडित आजुह्वानः सरस्वतीम् । इन्द्रं बलेन वर्धयन् । ऋसभेणऋषभेण गवेन्द्रि यम्गवेन्द्रियम्अश्विनेन्द्रा यअश्विनेन्द्राय वीर्यम् । यवैः कर्कन्धुभिः । मधु लाजैर्न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः । सुष्टरीमोऽर्णम्रदाःसुष्टरीमोर्णम्रदाःभिषङ्।भिषङ् नासत्या ५२
 
भिषजाश्विनाश्वा शिशुमती ।भिषग्भिषग् । धेनुः सरस्वती ।भिषग्भिषग् । दुह इन्द्राय भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दुरो दिशः । कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त्सरस्वती ५३
 
अश्विनेन्द्रा यअश्विनेन्द्राय भेषजम् । शुक्रं न ज्योतिरिन्द्रि यम्ज्योतिरिन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्सुपेशसोषे नक्तं दिवा । अश्विना संजानाने । समञ्जाते सरस्वत्या । त्विषिमिन्द्रे न भेषजम् । श्येनो न रजसा हृदा । पयः सोमः परिस्रुता घृतं मधु ५४
 
वियन्त्वाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा भिषजाश्विना । इन्द्रं न जागृवी दिवा नक्तं न भेषजैः । शूषँ सरस्वती भिषक् । सीसेन दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्तिस्रो देवीर्न भेषजम् । त्रयस्त्रिधातवोऽपसः । रूपमिन्द्रे हिरण्ययम् ५५
 
अश्विनेडा न भारती ।वाचा। वाचा सरस्वती ।महमहइन्द्राइन्द्राय य दधुरिन्द्रि यम्दधुरिन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टार-मिन्द्र मश्विनायक्षत्त्वष्टारमिन्द्रमश्विनाभीषजंभिषजं न सरस्वतीम् । ओजो न जूतिरिन्द्रि यम्जूतिरिन्द्रियम् । वृको न रभसो भिषक् । यशः सुरया भेषजम् ५६(७)
 
श्रिया न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिम् । शमितारँ शतक्रतुम् । भीमं न मन्युँ राजानं व्याघ्रं नमसाश्विना । भामम्सरस्वतीभामम् सरस्वती भिषक् । इन्द्रा यइन्द्राय दुह इन्द्रि यम्इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु वियन्त्वाज्यस्य होतर्यज ५७
 
होता यक्षदग्निँ स्वाहाज्यस्य स्तोकानाम् । स्वाहा मेदसां पृथक् । स्वाहा छागमश्विभ्याम् । स्वाहा मेषँ सरस्वत्यै । स्वाहर्षभमिन्द्रास्वाहर्षभमिन्द्राय सिँहाय सिँ हाय सहसेन्द्रि यम्सहसेन्द्रियम् । स्वाहाग्निं न भेषजम् । स्वाहा सोममिन्द्रि यम्सोममिन्द्रियम् । स्वाहेन्द्रँ सुत्रामानँसुत्रामाणँ सवितारं वरुणं भिषजां पतिम् । स्वाहा वनस्पतिं प्रियं पाथो न भेषजम् । स्वहा देवाँ आज्यपान् ५८
 
स्वाहाग्निँ होत्राज्जुषाणो अग्निर्भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्वाज्यस्य होतर्यज । होता यक्षदश्विना सरस्वतीमिन्द्रँ सुत्रामाणम् । इमे सोमाः सुरामाणः । छागैर्न मेषैर्ऋषभैः सुताः । शष्पैर्न तोक्मभिः । लाजैर्महस्वन्तः । मदा मासरेण परिष्कृताः । शुक्राः पयस्वन्तोऽमृताः । प्रस्थिता वो मधुश्चुतः तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा । जुषन्ताँ सौम्यं मधु । पिबन्तु मदन्तु वियन्तु सोमम् । होतर्यज ५९