"महाभारतम्-01-आदिपर्व-259" इत्यस्य संस्करणे भेदः

पुत्रांश्चन्तयन्तं मन्दपालं प्रति लपितायाः सा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८७:
<tr><td><p> ।। इति श्रीमन्महाभारते आदिप्रवणि <br>मयदर्शनपर्वणि<br> ऊनषष्ट्यधिकद्विशततमोऽध्यायः।। 259 ।। <td> </p></tr></table>
 
1-259-10 हॆ स्वसथ तॆ तव मानसं तॆन हॆतुना बन्धुकृत्यलक्षणॆ रक्षणॆ समक्षमभिमुखं न किन्तु तामॆवॆत्यादि स्पष्टार्थम् ।।
1-259-12 मिति ङ. पाठः।।
1-259-13 ह्यपुरुषा तथा इति ङ. पाठः।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-259" इत्यस्माद् प्रतिप्राप्तम्