"पृष्ठम्:नवरात्रप्रदीपः.djvu/१०२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ६६ नवरात्रप्रदर्प यद्यस्कार्यं समुद्दिश्य क्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''५६'''}}
६६

नवरात्रप्रदर्प
यद्यस्कार्यं समुद्दिश्य क्रियते शतचण्डिका ।
यद्यस्कार्यं समुद्दिश्य क्रियते शतचण्डिका ।
तत्तत्तस्य महालक्ष्मीः सत्यमाशु प्रयच्छति ।
तत्तत्तस्य महालक्ष्मीः सत्यमाशु प्रयच्छति ।
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१०२" इत्यस्माद् प्रतिप्राप्तम्