"अग्निपुराणम्/अध्यायः ५२" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः ४३:
नादविन्द्विन्दुसंयुक्तंमातृनाथाङ्गदीपितम् ।। १३ ।।
 
वीरभद्रो वृपारूढोवृषारूढो मात्रग्रे स चतुर्मुखः।
गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ।। १४ ।।
 
शूलं गलन्तिका* कुण्डी वरदा च चतुर्भुजा।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया ।। १५ ।।
 
पङ्क्तिः ५९:
 
[[वर्गः:अग्निपुराणम्]]
== ==
*कमण्डलु इत्यर्थः
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५२" इत्यस्माद् प्रतिप्राप्तम्