"पृष्ठम्:नवरात्रप्रदीपः.djvu/१२७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: नवरात्रप्रद पै अपि च- दक्षिणार्थं तु यो विप्रः... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''८२'''}}
नवरात्रप्रद पै

अपि -
अपि च‌-
दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्दविः ।
दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्दविः ।
ब्राह्मणस्तु भवच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥
ब्राह्मणस्तु भवच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१२७" इत्यस्माद् प्रतिप्राप्तम्