"ऋग्वेदः सूक्तं १०.१६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = प्राजापत्यो यक्ष्मनाशनः
| translator =
| section = सूक्तं १०.१६१
| previous = [[ऋग्वेद: सूक्तं १०.१६०|सूक्तं १०.१६०]]
| next = [[ऋग्वेद: सूक्तं १०.१६२|सूक्तं १०.१६२]]
| notes = इन्द्राग्नी, राजयक्ष्मघ्नं वा । त्रिष्टुप्, ५ अनुष्टुप्।
}}
 
 
<div class="verse">
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६१" इत्यस्माद् प्रतिप्राप्तम्