"ऋग्वेदः सूक्तं ६.४७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल ६]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ६|मण्डल ६]]
| author = गर्गो भारद्वाजः
| translator =
| section = सूक्तं ६.४७
| previous = [[ऋग्वेद: सूक्तं ६.४६|सूक्तं ६.४६]]
| next = [[ऋग्वेद: सूक्तं ६.४८|सूक्तं ६.४८]]
| notes = दे. इन्द्रः, १-५ सोमः, २० देव-भूमि-बृहस्पतीन्द्राः, २२-२५ सार्ञ्जयः प्रस्तोकः (दानस्तुतिः), २६-२८ रथः, २९-३० दुंदुभिः, ३१ दुंदुभीन्द्रौ। त्रिष्टुप्, १५ द्विपदा त्रिष्टुप् , १९ बृहती, २३ अनुष्टुप्, २४ गायत्री, २५ द्विपदा त्रिष्टुप्, २७ जगती
}}
 
 
<div class="verse">
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_६.४७" इत्यस्माद् प्रतिप्राप्तम्