"ऋग्वेदः सूक्तं १.१९१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८१:
</poem>
*[[ऋग्वेद:]]
 
== ==
[http://puranastudy.page.tl/Agastya-%26%232309%3B%26%232327%3B%26%232360%3B%26%232381%3B%26%232340%3B%26%232381%3B%26%232351%3B.htm अगस्त्योपरि टिप्पणी]
 
वसिष्ठस्य प्रकृतिः मुख्यतया ऊर्ध्वारोहणस्य भवति। तस्य पुत्रस्य नाम शक्तिरस्ति। शक्तेः प्रसारणं तिर्यक् रूपेण भवति, किन्तु पुराणेषु एको राक्षसः शक्तेः भक्षणं करोति। अतः परं वसिष्ठस्य विकासस्य संभावना ऊर्ध्वमुखीरेव अस्ति। वसिष्ठस्य विपरीते, अगस्त्यस्य विकासः अधोमुखी भवति, अयं प्रतीयते। अगः – न प्रसारः, पर्वतः। पुराणेषु पर्वतस्य कार्यं पृथिव्याः, प्रकृत्याः प्रतिष्ठा भवति। पर्वतः पुरुषः अस्ति, पृथिवी प्रकृति। पर्वतस्य एवं वृक्षस्य समानं कार्यमस्ति। वृक्षः स्वमूलेभिः प्रकृत्याः प्रतिष्ठापनं करोति। सर्वेषु जंगमेषु जीवेषु मूलस्य अभावमस्ति। जंगमेषु जीवेषु मुख-आन्त्रादि रूपेण मूलस्य विपर्ययं, दर्पणं दृश्यते। केन प्रकारेण जीवः दर्पणं विस्मृत्वा वृक्षस्य वास्तविक मूलस्य विकासं करिष्यति, अयं अगस्त्यस्य साधनायाः लक्ष्यं प्रतीयते।
जैमिनीय ब्राह्मणे [[जैमिनीयं ब्राह्मणम्/काण्डम् २/२११-२२०|२.२२०]] कथनमस्ति यत् यदि आगस्त्यः ब्राह्मणं आगच्छति, तर्हि सः ब्राह्मणस्य अनुचर इवैव भवति। साधनायां अनुचरं किं अस्ति, अयं अनुसंधेयः। संभावितरूपेण, प्रतिध्वनिः अनुचरमस्ति। प्रतिध्वनिः स्मृतिस्तरे भवति। यदा मंत्रस्य प्रतिध्वनिः भविष्यति, तदैव प्रकृत्याः रूपान्तरणं भविष्यति। ऋग्वेद १.१९१ सूक्ते कङ्कतो न कङ्कतो इति ऋचा अस्ति। कङ्कशब्दस्य सायणभाष्यम् अल्पविषमस्ति। महाभारते विराड्नगरे युधिष्ठिरस्य नामधेयः अपि कङ्कः अस्ति। कङ्कः अर्थात् केका, प्रतिध्वनि।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१९१" इत्यस्माद् प्रतिप्राप्तम्