"ऋग्वेदः सूक्तं १०.६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = नाभानेदिष्ठो मानवः
| translator =
| section = सूक्तं १०.६२
| previous = [[ऋग्वेद: सूक्तं १०.६१|सूक्तं १०.६१]]
| next = [[ऋग्वेद: सूक्तं १०.६३|सूक्तं १०.६३]]
| notes = दे. विश्वे देवाः, १-६ अङ्गिरसो वा, ८-११ सावर्णेर्दानम्। जगती, ५,८,९ अनुष्टुप्, प्रगाथ- - ६ बृहती, 7 सतोबृहती, १० गायत्री, ११ त्रिष्टुप्
}}
 
<div class="verse">
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६२" इत्यस्माद् प्रतिप्राप्तम्