"ऋग्वेदः सूक्तं १०.१०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
ऋ. भूतांशः काश्यपः, दे. अश्विनौ
 
<poem><font size="4.9">
उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव ।
सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥१॥<br>
पङ्क्तिः २६:
यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः काममप्राः ॥११॥
 
</font></poem>
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०६" इत्यस्माद् प्रतिप्राप्तम्