"ऋग्वेदः सूक्तं १.११६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]]
| author = कक्षीवान् दैर्घतमस औशिजः
| translator =
| section = सूक्तं १.११६
| previous = [[ऋग्वेद: सूक्तं १.११५|सूक्तं १.११५]]
| next = [[ऋग्वेद: सूक्तं १.११७|सूक्तं १.११७]]
| notes = दे. अश्विनौ । त्रिष्टुप्
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमाँ इयर्म्यभ्रियेव वातः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११६" इत्यस्माद् प्रतिप्राप्तम्