"रामायणम्/अरण्यकाण्डम्/सर्गः ७५" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अरण्यकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।<BR>
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥<BR><BR>
 
<div class="verse">
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।<BR>
<pre>
हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥<BR><BR>
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
 
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।
हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥
 
दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृत
आत्मनाम् ।<BR>
विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३-७५-३॥<BR><BR>
 
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।
उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥
 
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।
तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥
 
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।
तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥
 
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।
यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥
 
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।<BR>
अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥
उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥<BR><BR>
 
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।<BR>
इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥
तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥<BR>
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।<BR><BR>
 
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।
तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥<BR>
आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।<BR>
यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥<BR>
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।<BR><BR>
 
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।
अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥<BR>
समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।<BR><BR>
 
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।
इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥<BR>
एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।<BR><BR>
 
स रामो विविधान् वृक्षान् सरांसि विविधानि च ।
आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥<BR>
पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।<BR><BR>
 
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।
समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥<BR>
मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।<BR>
एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥<BR>
स रामो विविधान् वृक्षान् सरांसि विविधानि च ।<BR>
पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥<BR><BR>
 
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।<BR>
स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥<BR><BR>
 
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।<BR>
तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -
स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥<BR><BR>
तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥
 
रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् ।
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।<BR>
स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥
तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -<br>
तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥<BR><BR>
 
रम्यमत्स्य उपवनकच्छप संबाधाम् पद्मतीरस्थ संपीडितद्रुम उदकाम्शोभिताम्<BR>
सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥
स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥<BR><BR>
 
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।
मत्स्य कच्छप संबाधाम् तीरस्थ द्रुम शोभिताम् ।<BR>
किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।
सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥<BR><BR>
नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥
 
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।<BR>
नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥
किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।<BR>
नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥<BR><BR>
 
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।<BR>
पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥
नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥<BR>
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।<BR>
पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥<BR><BR>
 
स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह ।<BR>
विललाप च तेजस्वी कामात् दशरथात्मजः ॥३-७५-२२॥<BR><BR>
 
तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा ।<BR>
पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥३-७५-२३॥<BR>
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।<BR>
अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥<BR>
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।<BR><BR>
 
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।
अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥<BR>
अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।<BR><BR>
 
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।
हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥<BR>
अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।<BR><BR>
 
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।
सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥<BR>
हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।<BR>
कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥<BR><BR>
 
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।
इति एवम् उक्त्वा मदन अभिपीडितः<br>
सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥
स लक्ष्मणम् वाक्यम् अनन्य चेतनः ।<BR>
विवेश पंपाम् नलिनी मनो रमाम्<br>
तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥<BR><BR>
 
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।
क्रमेण गत्वा प्रविलोकयन् वनम्<br>
कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥
ददर्श पंपाम् शुभ दर्श काननाम् ।<BR>
अनेक नाना विध पक्षि संकुलाम्<br>
विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥<BR><BR>
 
इति एवम् उक्त्वा मदन अभिपीडितः
स लक्ष्मणम् वाक्यम् अनन्य चेतनः ।
विवेश पंपाम् नलिनी मनो रमाम्
तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥
 
क्रमेण गत्वा प्रविलोकयन् वनम्
ददर्श पंपाम् शुभ दर्श काननाम् ।
अनेक नाना विध पक्षि संकुलाम्
विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥'''<BR><BR>