"अग्निपुराणम्/अध्यायः १९६" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
पङ्क्तिः १:
{{अग्निपुराणम्}}
 
<poem><font size="4.9">
अथ षण्णवत्यधिकशततमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">नक्षत्रव्रतानि
 
नक्षत्रव्रतानि
 
अग्निरुवाच
नक्षत्रव्रतकं वक्ष्ये भे हरिः पूजितोऽर्थदः(१) ।१९६.००१
Line २३ ⟶ १९:
गुडपूर्णे घटेऽभ्यर्च्य शय्यागोर्थादि दक्षिणा(२) ॥१९६.००७
नक्षत्रपुरुषो विष्णुः पूजनीयः शिवात्मकः ।१९६.००८
<small><small>- - - -- - - -- - - -- - - -- - - -- - - -
टिप्पणी
१ हरिः सर्वत्र पूजित इति ग..
२ शय्यागोश्चादि दक्षिणा इति ख.. , ट.. च । शय्यागोन्नादि दक्षिणा इति घ.. , ञ.. , ज.. च । शय्याधेन्वादि सक्षिका इति ङ..
- - - -- - - -- - - -- - - -- - - -- - - -</small></small>
शाम्भवायनीयव्रतकृन्मासभे पूजयेद्धरिं ॥१९६.००८
कार्त्तिके कृत्तिकायां च मृगशीर्षे मृगास्यके ।१९६.००९
Line ४४ ⟶ ४०:
ऐश्वर्यवित्तादि सदाक्षयं मे(५) क्षयञ्च मा सन्ततिरभ्यपैतु ॥१९६.०१५
यथाच्युतस्त्वम्परतः परस्तात्स ब्रह्मभूतः परतः परात्मन् ।१९६.०१६
<small><small>- - - -- - - -- - - -- - - -- - - -- - - -
टिप्पणी
१ सर्वपापहमिति ङ..
Line ५१ ⟶ ४७:
४ नक्तं नैवेद्यमर्पयेदिति झ..
५ ऐश्वर्यवित्तादि महोदयं मे इति झ..
- - - -- - - -- - - -- - - -- - - -- - - -</small></small>
तथाच्युतं त्वं कुरु वाञ्छितं मे मया कृतम्पापहराप्रमेय ॥१९६.०१६
अच्युतानन्द गोविन्द प्रसीद यदभीप्सितं ।१९६.०१७
Line ७२ ⟶ ६८:
१ नक्षत्रव्रतकामदमिति ख.. , ग.. , छ.. च । नक्षत्रव्रतकेऽन्नदमिति घ.. , ङ.. , ञ.. च
- - - -- - - -- - - -- - - -- - - -- - - -
</fontspan></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१९६" इत्यस्माद् प्रतिप्राप्तम्