"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/४" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{rh|left=आदन्त प्रकरणम् ]|center=बालमनोरमा ।|right=१८९}} परत्... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
प्रकरणम् ]|center=बालमनोरमा ।|right=१८९}}
प्रकरणम् ]|center=बालमनोरमा ।|right=१८९}}


परत्वान् जरम् । जरसामित्यादि । पक्षे हलादैौ च रमावन् । इह प्रर्वविप्रतिषेधेन
परत्वात् जरम् । जरसामित्यादि । पक्षे हलादैौ च रमावत् । इह पूर्वविप्रतिषेधेन
ीभाव कृत्वा मन्निपातपरिभापाया अनियना चाश्रित्य जमी' इति केचिव
शीभाव कृत्वा सन्निपातपरिभाषाया अनित्यता चाश्रित्य ' जरसी' इति केचि
ढाहु । तन्निर्मूलम् । यद्यपि जरमादेशस्य स्थानिवद्भावेनावन्ततामाश्रित्य : औड
दाहु । तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य 'औड
आप ' (सू २८७) * आङि चाप ' ( २८९) * याडाप ' (मू २९०)
आप ' (सू २८७) * आङि चाप ' (सू २८९) 'याडाप ' (सू २९०)
हुम्वनद्याप –’ (सू २००८) डराम --' (स् २७० ) इनिपचापि
ह्रस्वनद्याप –’ (सू २०८) ङेराम --' (स् २७० ) इतिपञ्चापि
विधय प्रप्ता। एव नस्निश्पृत्सु।तथाप्यनल्विधावित्युक्तेर्न भवन्ति ।
तथाrयनल्विधावित्युक्तेन भवन्ति ।
{{rule}}

ऽप्येत्त्वे प्रवृत्तस्य जरसादेशस्य नित्यतया तस्येव प्रवृत्ते। परान्नित्यस्य बलवत्त्वात्। कृते तु
{{smaller|अत्राप
जरसि आवभावादेत्वन्न । डे जरमे । नचात्र जरा इति स्थिते जरसादेश बाधित्वा परत्वात्
परान्नलयस्य बलवत्त्वान् । न तु
याटि वृद्धौ जराये इत्येव युक्तमिति वाच्यम् । अन्तरवत्वेन जरसादेशस्येव प्रवृत्ते । परादन्त
जरसि आवभावादेत्वन्न । डे जरमे । नचात्र जरा गा इति स्थिने जरसादेश वापिन्वा परत्वान्
रङ्गस्य बलवत्वात् । आप परस्य टिनस्सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् ।
याटि वृद्धौ जराये इत्येव युक्तमिनि वाच्यम् । अन्तरनन्वन जग्मादशम्यव प्रवृत्ते । पगदन्त
ङसिङसो जरस्। अत्रापि पूर्ववद्याट् न। जरसो 'एत्त्व बाधित्वा नित्यत्वात् जरस्।
रङ्गस्य वलवत्वात् । आप परस्य टिनस्सुपेो विहितस्य याटो वहाश्रयत्वेन बहिरङ्गत्वात् ।
आमि जरमाम् । नन्वामि नुटि कृते अजादिविभक्तयभावात् कथ जरमादेश इत्यत आह ।
आमि जरसाम् । नन्वामि नुटि कृते अजादिविभक्त्यभावात् कथ जरसादेश इत्यत आह ।
आमि नुट. इनि ॥ डा जगमि । परमपि डेरम याटच नित्यत्वादन्तरझन्वाच क्रमेण वाि
'''आमि नुट. इति''' ॥ डा जरसि । परमपि डेराम याटश्च नित्यत्वादन्तरझन्वाच्च क्रमेण बाधि
त्वा जरा । पक्षे हलादा च रमावदिति ॥ जरमादेशाभावपक्षे हलादावपि रमावदित्यर्थ
त्वा जरस्'''पक्षे हलादौ च रमावदिति''' ॥ जरमादेशाभावपक्षे हलादावपि रमावदित्यर्थ।
मतान्तर दूपयितुमनुवदति। इह पूर्वेत्यादिना ॥ इह जगशव्दे जरा औौ इति स्थिते शाभावमा
मतान्तर दूपयितुमनुवदति। '''इह पूर्वेत्यादिना''' ॥ इह जराशब्दे जरा इति स्थिते शाभावमा
श्रित्य जरसाति के चिदाहरित्यन्वयआश्रिलेयत्यनन्तर जरसादेशे कृते इति शेप । ननु
श्रित्य जरसाति के चिदाहुरित्यन्वयआश्रित्येत्यनन्तर जरसादेशे कृते इति शेष । ननु
शीभाव बाधित्वा परत्वात् जरमादेश एव युक्त इत्यत आह । पूर्वविप्रतिषेधेनेति ॥
शीभाव बाधित्वा परत्वात् जरसादेश एव युक्त इत्यत आह । '''पूर्वविप्रतिषेधेनेति'''
विप्रतिपेधे परमित्यत्र परशव्ढस्य इष्टवाचितामाश्रित्य काचित् पूर्वस्य प्रत्याश्रयणेनेत्यर्थ
विप्रतिपेधे परमित्यत्र परशव्ढस्य इष्टवाचितामाश्रित्य क्वचित् पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थ
ननु आवन्तसन्निपातमुपजाव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभापया आवन्तसन्निपात
ननु आबन्तसन्निपातमुपजाव्य प्रवृत्तस्य शाभावस्य सन्निपातपरिभाषया आवन्तसन्निपात
वघातकजरसादेशनिमित्तत्वन्न सम्भवतीत्यत आह । सन्निपातपरिभाषाया अनित्य
वघातकजरसादेशनिमित्तत्वन्न सम्भवतीत्यत आह । '''सन्निपातपरिभाषाया अनित्य'''
ताञ्चेति ॥ तन्निर्मुलमिति ॥ पूर्वविप्रतिपेवाश्रयणस्य भाष्यपरिगणितेष्वप्रव्रतेस्सन्निपात
'''ताञ्चेति''''''तन्निर्मुलमिति'''पूर्वविप्रतिषेधाश्रयणस्य भाष्यपरिगणितेष्वप्रवृत्तेस्सन्निपात-
परिभाषायास्सर्वत्रानित्यत्वाश्रयणे प्रमाणाभावाचेति भाव । स्यादेतत् । जरसौ, जरसामित्यत्र
परिभाषायास्सर्वत्रानित्यत्वाश्रयणे प्रमाणाभावाच्चेति भाव । स्यादेतत् । जरसौ, जरसामित्यत्र
ओड आप, दूस्वनद्यापो नुट्' इत्यपेक्षया परत्वादस्तु जग्सादेश । अस्तु च डेडसिडस्सु
ओड आप, ह्रस्वनद्यापो नुट्' इत्यपेक्षया परत्वादस्तु जरसादेश । अस्तु च डेडसिडस्सु
जरसे, जरस , इत्यत्र याटमन्तरङ्गत्वात् वाधित्वा जरसादेश । अस्तु च इडा जरास इत्यत्र
जरसे, जरस , इत्यत्र याटमन्तरङ्गत्वात् वाधित्वा जरसादेश । अस्तु च ङो जरसि इत्यत्र
नित्यत्वादाम अन्तरङ्गत्वाद्याटच वाधित्वा जरमादेश । तथापि तस्य जरमादेशस्य स्थानि
नित्यत्वादाम अन्तरङ्गत्वाद्याटश्च बाधित्वा जरसादेश । तथापि तस्य जरसादेशस्य स्थानि
वत्वेन आवन्तत्वात् तमाश्रित्य एत्त्वशीभावयाङ्नुडागमा कुनो न स्यु । कि अनेनैव
वत्त्वेन आबन्तत्वात् तमाश्रित्य एत्त्वशीभावयाङ्नुडागमा कुतो न स्यु । किञ्च अनेनैव
न्यायेन नासिकाशव्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्वशीभावयाट्नुडागमान् बाधित्वा
न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाट्नुडागमान् बाधित्वा
पद्दन्नी' इत्यादिना नस् निशु पृन् इत्यादेशेषु क्रमेण कृतेषु तेषा स्थानिवद्रावेन आबन्तत्वमा
पद्दन्नो' इत्यादिना नस् निश् पृत् इत्यादेशेषु क्रमेण कृतेषु तेषा स्थानिवद्भावेन आबन्तत्वमा-
श्रित्य एत्वशीभावयाट्नुडागमा प्रथम प्रसज्येरान्निति शङ्कतेत । यद्यपीत्यादिना ॥ परि
श्रित्य एत्वशीभावयाट्नुडागमा प्रथम प्रसज्येरान्निति शङ्कते'''यद्यपीत्यादिना''' ॥ परि
हरति । तथापीति ॥ स्थानीभूतावन्ताश्रयविधय एते एत्वादिविधय । अतस्तेषु कर्तव्येषु
हरति । '''तथापीति''' ॥ स्थानीभूतावन्ताश्रयविधय एते एत्त्वादिविधय । अतस्तेषु कर्तव्येषु
जरसाद्यादेशाना स्थानिवत्व न सम्भवति । अनत्विधाविति तान्निपेधात् । ततश्च जरसाद्या
जरसाद्यादेशाना स्थानिवत्त्व न सम्भवति । अनत्विधाविति तान्निषेधात् । ततश्च जरसाद्या-
देशानामाबन्तत्वालाभात् एत्वादिविधयो न भवन्तीत्यर्थ । ननु अल्त्वस्याप्यकारादिधर्मपुर-}}
देशानामाबन्तत्वालाभात् एत्त्वादिविधयो न भवन्तीत्यर्थ । ननु अल्त्वस्याप्यकारादिधर्मपुर-