"कौषीतकिब्राह्मणम्/अध्यायः १४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८६:
रुचिता वै वाक् ।
स्वयम् पुरोरुग् वै वाक् ।
वायव् आ याहि दर्शत अश्विना यज्वरीर् इष इत्य् एते उभे तत् प्रउगम् नवर्चम् च द्वादशर्चम् च
तद् एकविंशतिः ।
एकविंशो वै चतुष्टोमः स्तोमानाम् परमः ।
पङ्क्तिः २१०:
ता अमुतो अर्वाच्यो देवतास् तृतीय सवनात् प्रातःसवनम् अभिप्रायुञ्जत ।
तद् यद् अभिप्रायुञ्जत ।
तत् प्रौगस्यप्रउगस्य प्रौगत्वम्प्रउगत्वम्
तस्माद् बह्व्यो देवताः प्रउगे शस्यन्ते ।
तस्मात् सर्वाणि सवनानि सर्व देवत्यानि भवन्ति ।
"https://sa.wikisource.org/wiki/कौषीतकिब्राह्मणम्/अध्यायः_१४" इत्यस्माद् प्रतिप्राप्तम्