"वामनपुराणम्/पञ्चषष्टितमोऽध्यायः" इत्यस्य संस्करणे भेदः

वामनपुराणम् using AWB
No edit summary
 
पङ्क्तिः ३०२:
ततः प्रीतो मुनिश्रेष्ठो वरदोभूदृतध्वजः।। ६५.९९
 
कपिं प्राह वृणिष्ववृणीष्व त्वं वरं यन्मनसेप्सितम्।
ऋतध्वजवचः श्रुत्वा इमं वरमयाचत।। ६५.१००
 
विश्वकर्मा महातेजाः कपित्वे प्रतिसंस्थितः।
ब्रह्मन् भवान्वरं मह्यं यदि दातुमिहेच्छति।।दातुमिहेच्छसि।। ६५.१०१
 
तत्स्वदत्तो महाघोरो मम शापो निवर्त्यताम्।
पङ्क्तिः ३१५:
 
कपिचापल्यदोषेण तानि मे यान्तु संक्षयम्।
ततो ऋथध्वजःऋतध्वजः प्राह शापस्यान्तो भविष्यति।। ६५.१०४
 
यदा घृताच्यां तनयं जनिष्यसि महाबलम्।
इत्येवमुक्ताःइत्येवमुक्तः संहृष्टः स तदा कपिकुञ्जरः।। ६५.१०५
 
स्नातुं तूर्णं महानद्यामवतीर्णः कृशोदरि।
पङ्क्तिः ३४२:
 
रमणीये वनोद्देशे प्रचारार्थे समुत्सृजन्।
शाढ्वलाढ्येषुशाड्वलाढ्येषु देशेषु मुहुर्त्तादेव वाजिनः।। ६५.११३
 
तृप्ताः समाद्रवन् सर्वे देवायतनमुत्तमम्।
पङ्क्तिः ३४८:
 
किमेतदिति चोक्त्वैव प्रजग्मुर्हाटकेश्वरम्।
आरुह्य बलभींवलभीं तास्तु समुदैक्षन्त सर्वशः।। ६५.११५
 
अपश्यंस्तीर्थसलिले स्नायमानान् नरोत्तमान्।
पङ्क्तिः ३५४:
सुरथं हसती प्राह संरोहत्पुलका सखीम्।। ६५.११६
 
योऽसौ युवा नीलघनप्रकाशः संदृश्यते दीर्घभुजः सूरूपः।सुरूपः।
स एव नूनं नरदेवसूनुर्वृतो मया पूर्वतरं पतिर्यः।। ६५.११७
 
पङ्क्तिः ३६३:
एषोऽपरोऽस्यैव सुतो जाबालिर्नात्र संशयः।। ६५.११९
 
इत्येवमुक्त्वा वचनं बलभ्यावलभ्या अवतीर्य च।
समासताग्रतः शंभोर्गायन्त्यो गीतिकां शुभाम्।। ६५.१२०