"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
व्यूढस्य दशरात्रस्य पञ्चमेऽहन्याग्निमारुत एतद्वैश्वानरीयनिविद्धानम्(आश्व.श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः ८|८.८]])
}}
{{ऋग्वेदः मण्डल १०}}
 
<div class="verse">
<pre>
पङ्क्तिः ५३:
</pre>
</div>
 
{{ऋग्वेदः मण्डल १०}}
== ==
सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते ।
ऋगर्धर्चोऽथवा पादो द्वृचो वा यदि वा तृचः ।।बृहद्देवता २.१७ ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्