"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
 
</poem>
== ==
द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा ।
तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम् ।।बृहद्देवता २.२५ ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९६" इत्यस्माद् प्रतिप्राप्तम्