"ऋग्वेदः सूक्तं १०.८३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम् (आश्व.श्रौ. [[आश्वलायन श्रौतसूत्रम्/अध्यायः ९|९.७]])
}}
{{ऋग्वेदः मण्डल १०}}
 
<div class="verse">
<pre>
पङ्क्तिः २९:
</pre>
</div>
 
{{ऋग्वेदः मण्डल १०}}
== ==
[http://puranastudy.angelfire.com/pur_index2/abhimanyu.htm *१०.८३.३ द्र. अभिमन्योरुपरि टिप्पणी]
 
 
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्योरुपरि टिप्पणी]
 
ससृजे मासि मास्येनम् अभिमत्य तपोऽग्रजम् ।
{{भाष्यम्|सायणभाष्यम्॥
तेनैनं मन्युरित्याह मन्युरेव तु तापसः ।। बृहद्देवता २.५३ ।।
 
 
{{सायणभाष्यम्|
 
१. हे मन्यो क्रोधाभिमानिन् देव । मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा ( निरु. १०.२९) इति निरुक्तम् । यः यजमानः ते तुभ्यम् अविधत् परिचरति हे वज्र वज्रवत्सारभूत -सायक सायकवच्छत्रूणां हिंसक स मनुप्यः सहः बलं बाह्यम् ओजः शारीरं बलं च आनुषक् अनुषक्तं पुष्यति त्वदनुग्रहात्संग्रामे । यस्मादेवं तस्माद्वयं दासम् उपक्षयकर्तारम् आर्यम् अस्मत्तोऽधिकं चोभयविधं शत्रुं साह्याम अभिभवेम । केन साधनेनेति तदुच्यते । त्वया युजा त्वया सहायेन । सहायो विशेष्यते । सहस्कृतेन बलोत्पादितेन सहसा सहमानेन परान् सहस्वता बलवता । ईदृशेन त्वया सहायेनेत्यर्थः ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८३" इत्यस्माद् प्रतिप्राप्तम्