"आश्वलायन श्रौतसूत्रम्/अध्यायः ३" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ३ पृष्ठं [...
No edit summary
पङ्क्तिः ४०:
 
हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान् भोजयेत् १ क्षामे शिष्टेनेष्ट्वा पुनर्यजेत २ अशेषे पुनरावृत्तिः ३ प्रागावाहनाच्च दोषे ४ अप्यत्यन्तं गणभूतानां ५ प्राक् स्विष्टकृत उक्तं प्रधानभूतानां ६ अवदानदोषे पुनरायतनादवदानं ७ द्वेष्ट्रे त्विह दक्षिणां दद्यात् ८ दक्षिणादान उर्वरां दद्यात् ९ कपालं भिन्नमन-पवृत्तकर्म गायत्र्! या त्वा शताक्षरया सन्दधामीति सन्धायापोऽभ्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्त्तस्तदगन् पुनः । इध्मो वेदिः परिधयश्च सर्वे यज्ञ-स्यायुरनुसन्तरन्तु । त्रयस्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते । तेऽभिच्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति १० एवम-वलील्हाभिक्षिप्तेषु ११ अप एवान्यानि मृण्मयानि भूमिर्भूमिमगान्माता मात-रमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति १२ यदि पुरोडाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेत किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वमिति । मा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्वमानः किञ्चनरीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति १३ अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः १४ पूर्वालाभ उत्तरोत्तरं १५ ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्यां १६ हुत्वा त्वपि मन्थनं १७ पाणौ चेद्वासेऽनवरोधः १८ कर्णे चेन्मांसवर्जनं १९ स्तम्बे चेन्नाधिशयीत २० अप्सु चेदविवेकः २१ एतत्सांवत्सरं व्रतं यावज्जीविकं वा २२ अग्नावनुगतेऽन्तराहुती । हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात् २३ १४ 3.14
 
==
;अङ्गपशूनामनुवाक्यायाज्याकथनम्
 
अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचाव् आवां मित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या आ नो मित्रावरुणा हव्यजुष्टिं युव वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्त्तताग्र इति षट् प्राजापत्याश्चित्रं देवानामुदगादनीकमिति पञ्च शन्नो भव चक्षसा शन्नो अह्ना वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नाँ रयिवृधः सुमेधा रायेऽनुयं जज्ञतू रोदसी मे प्र वायुमछा बृहती मनीषा तव वायवृतस्य ते त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानाय प्र हुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वं उत त्वामदिते मह्यनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतान्त्रिर्देवः पृथिवीमेष एतां परोमात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावं आ य इमे द्यावापृथिवी जनित्री तन्नस्तुरीयमथ पोषयित्नु देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तं आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरवो गभीरा इमं स्तोमं सक्रतवो मे अद्य तिस्रो भूमीर्धारयन्त्रीरुत द्यून्न दक्षिणा वि-चिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठे ऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृडानो रुद्रो तनोमयस्कधीति द्वे आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्विती च इति तिस्रः आ पश्चातान्नासत्या पुरस्तादागोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुः अभि क्रत्वेन्द्र भूरध ज्मस्त्वं महाँ इन्द्र तुभ्यं रुक्षाः सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानु पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रैवावस्व इन्द्र ः! सत्यः सम्राड् यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्त्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः जनीयन्तोऽन्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधेनर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम १
पशुकर्मोपसंहारनिर्देशः
 
इति पशवः २
 
;केषाञ्चित्पशूनां सोमाङ्गत्वं केषाञ्चिच्च निरूढत्वम्
 
सौम्याश्च निर्मिताश्च ३
 
;निरूढस्य पशोरैन्द्राग्नत्वविधानम्
 
निर्मित ऐन्द्राग्नः ४
 
;ऐन्द्राग्नस्य पशोः षट्सु षट्सु मासेषु संवत्सरे संवत्सरे वा क्रियमाणत्वकथनम्
 
षाण्मास्यः सांवत्सरो वा ५
 
;उपांशुदेवतानां पशूनां कथनं तद्विकारकथनोपक्रमश्च
 
प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वकर्मणाश्चैतेषां तत्रोपांशुयाजविकारान् वक्ष्यामः ६
 
;प्रैषादेरागुरधर्मत्वकथनम्
 
प्रैषादिरागुरस्थाने ७
 
;आददादीनां यथास्थानमुपांशुप्रयोगविधानम्
 
आदद्घसत्करदिति चैतानि यथास्थान-मुपांशु ८ ८ 3.8
 
 
</span>