"छान्दोग्योपनिषद्/अध्यायः २" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
::::॥ द्वितीयः खण्डः ॥
 
::::लोकेषु पञ्चविधँ सामोपासीत पृथिवी हिङ्कारॊऽग्निःहिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥
 
 
पङ्क्तिः २९:
::::॥ तृतीयः खण्डः ॥
 
::::वृष्टौ पञ्चविधँसामोपासीतपञ्चविधँ सामोपासीत पुरोवातो हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार ॥ ४ ॥
 
::::उद्गृह्णाति तन्निधनं वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधँसामोपास्ते ॥ २ ॥
पङ्क्तिः ३६:
::::॥ चतुर्थः खण्डः ॥
 
::::सर्वास्वप्सु पञ्चविधँसामोपासीतपञ्चविधँ सामोपासीत मेघो यत्संप्लवते स हिङ्कारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ १ ॥
 
 
पङ्क्तिः ५२:
::::॥ षष्ठः खण्डः ॥
 
::::पशुषु पञ्चविधँसामोपासीताजापञ्चविधँ सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १ ॥
 
 
पङ्क्तिः ८०:
::::॥ नवमः खण्डः ॥
 
::::अथ खल्वमुमादित्यँसप्तविधँखल्वमुमादित्यँ सप्तविधँ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥
 
 
पङ्क्तिः ९८:
 
 
::::अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षँश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनोकक्षँ श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥
 
 
::::अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यँसप्तविधँसामोपास्तेखल्वमुमादित्यँ सप्तविधँ सामोपास्ते ॥ ८ ॥
 
 
::::॥ दशमः खण्डः ॥
 
::::अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँसामोपासीतसप्तविधँ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
 
 
पङ्क्तिः २९४:
 
::::तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनँसंप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६ ॥
 
 
 
 
==संबंधित कड़ियाँ==
"https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्/अध्यायः_२" इत्यस्माद् प्रतिप्राप्तम्