पङ्क्तिः १६:
 
[[सदस्यः:puranastudy]]
 
== विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् ==
 
शुभा महोदया,
विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्।
[[सदस्यः:puranastudy]]
21-1-18
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्