"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५६:
== ==
 
{{सायणभाष्यम्|
{{भाष्यम्|सायणभाष्यम्॥
<big>' अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ' वायवा याहि '
इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः ।</big> तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा
अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-
' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः
पङ्क्तिः १३८:
वायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता
इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।
 
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
 
तेषां॑ पाहि श्रु॒धी हव॑म् ॥
 
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।
 
सु॒तसो॑मा अह॒र्विदः॑ ॥
 
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
 
उ॒रू॒ची सोम॑पीतये ॥
 
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।
 
इन्द॑वो वामु॒शन्ति॒ हि ॥
 
वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
 
तावा या॑त॒मुप॑ द्र॒वत् ॥
 
वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
 
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
 
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
 
धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
 
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
 
क्रतुं॑ बृ॒हन्त॑माशाथे ॥
 
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
 
दक्षं॑ दधाते अ॒पस॑म् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्