"ऋग्वेदः सूक्तं १.१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
|गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
{|
 
|गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥
यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।
Line ३८ ⟶ ३६:
वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥१२॥
 
</span></poem>
|गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किण॑ः ।
 
== ==
{{सायणभाष्यम्|
' गायन्ति ' इति सूक्तस्य मन्त्रसंख्या छन्दोविशेषश्चैवमनुक्रम्यते- गायन्ति द्वादशानुष्टुभं तु '
इति । ' तुहिहवै० ' ( अनु. १२. ३) इत्यादिपरिभाषायां तुशब्दस्य सूक्तद्वये परिभाषितत्वात
अस्य सूक्तस्य वक्ष्यमाणस्य च आनुष्टुभत्वं द्रष्टव्यम् । ऋषिदेवते पूर्ववत्( । अभिप्लवषडहस्य उक्थ्येषु तृतीय
सवनेऽच्छावाकस्य ' गायन्ति ' इति स्तोत्रियस्तृचः । ' एह्यू षु ' इति खण्डे ' गायन्ति त्वा गायत्रिण
आ त्वा गिरो रथीरिव ' ( आश्व श्रौ. ७.८) इति सूत्रितम् ।
 
|गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किण॑ः ।
 
ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥
 
यत्सानो॒ः सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म् ।
 
तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥
 
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।
 
अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ॥
 
एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।
 
ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥
 
उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।
 
श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥
 
तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ ।
 
स श॒क्र उ॒त न॑ः शक॒दिन्द्रो॒ वसु॒ दय॑मानः ॥
 
सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यश॑ः ।
 
गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥
 
न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः ।
 
जेष॒ः स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥
 
आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिर॑ः ।
 
इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ॥
 
वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म् ।
 
वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ॥
 
आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब ।
 
नव्य॒मायु॒ः प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म् ॥
 
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑ः ।
 
वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥
 
|}
 
 
</poem>
|}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०" इत्यस्माद् प्रतिप्राप्तम्