"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
{{सायणभाष्यम्|
।। श्रीगणेशाय नमः ।।
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
 
अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ' अयं देवाय ' इत्यष्टर्चं सूक्तम् । तस्य ऋषि-
च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते' अयमष्टावार्भवम् ' इति । विनियोगस्तु सूक्तस्य लैङ्गिकः
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२०" इत्यस्माद् प्रतिप्राप्तम्