"अग्निपुराणम्/अध्यायः १३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १०:
नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये ॥१३४.००१
न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् ।१३४.००२
सङ्ग्रामे सैन्यभङ्गः स्यात्त्रैलोक्यत्रिजयापाठात्स्यात्त्रैलोक्यविजयापठात् ॥१३४.००२
ओं बहुरूपाय स्तम्भय स्तम्भय ओं मोहय ओं सर्वशत्रून् द्रावय ओं ब्रह्माणमाकर्षय विष्णुमाकर्षय ओं माहेश्वरमाकर्षय ओं इन्द्रं टालय ओं पर्वतान् चालय ओं सप्तसागरान् शोषय ओं छिन्द छिन्द बहुरूपाय नमः
भुजङ्गं नाम मृन्मूर्तिसंस्थं विद्यादरिं ततः ॥३॥१३४.००३
भुजङ्गन्नाममृन्मूर्तिसंस्थं विद्यादरिन्ततः ॥३॥१३४.००३
 
इत्याग्नेये महापुराणे युद्धजयार्णवे त्रैलोक्यविजयविद्या नाम चतुर्त्रिंशदधिकशततमोऽध्यायः ॥
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१३४" इत्यस्माद् प्रतिप्राप्तम्