"वराहपुराणम्/अध्यायः १७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १७:
एवं कर्माणि कुर्वन्स ब्रह्मलोकजिगीषया।।
बहून्यब्दान्यतीतानि ब्राह्मणस्य वने तदा।।४।।
तस्य बुदिरियंबुद्धिरियं जाता तीर्थाभिगमनं प्रति।।
पुनस्तीर्थजलैरेतत्क्षालयामि कलेवरम् ।।५।।
प्रयातो विधिवत्साक्षात् सूर्यस्योदयनं प्रति ।।
पङ्क्तिः २८:
अध्वप्रपन्नो ह्यदृशत्पंचप्रेतान्सुभीषणान् ।। ९ ।।
अरण्ये कण्टकवृते निर्जने शब्दवर्जिते ।।
तान्दृट्वातान्दृष्ट्वा विकृताकारानतितीव्रभयङ्करान् ।। 174.१० ।।
ईषदुत्त्रस्तहृदयस्तिष्ठदुन्मील्य चक्षुषी ।।
आलम्ब्य स ततो धैर्यं त्रासमुत्सृज्य दूरतः ।। ११ ।।
पङ्क्तिः ३४:
भवन्तः कर्मणा केन दुष्कृतेन भयावहाः ।।१२।।
एकस्थानात्सदा यूयं प्रस्थिताः कुत्र वा सदा ।।
प्रेता ऊचुः ।।
क्षुत्पिपासातुरा नित्यं बहुदुःखसमन्विताः ।। १३ ।।
दुर्बुद्ध्या च वृताः सर्वे हीनज्ञाना विचेतसः ।।
न जानीमो दिशं काचिद्विदिशं चापि चाध्वनि ।।१४।।
"https://sa.wikisource.org/wiki/वराहपुराणम्/अध्यायः_१७४" इत्यस्माद् प्रतिप्राप्तम्