"श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६८:
 
<poem>
अथ शैवतन्त्रोक्ताश्चतुःषष्टिकला लिख्यन्ते ([[शब्दकल्पद्रुमः/कर्व्वुरः|शब्दकल्पद्रुमः]]) ।
गीतम् १
वाद्यम् २
नृत्यम् ३
नाट्यम् ४
आलेख्यम् ५
विशेषकच्छेद्यम् ६
तण्डुलकुसुमबलिविकाराः ७
पुष्पास्तरणम् ८
दशनवसनाङ्गरागाः ९
मणिभूमिकाकर्म्म १०
शयनरचनम् ११
उदकवाद्यम् १२
उदकघातः १३
चित्रायोगाः १४
माल्यग्रथनविकल्पाः १५
शेखरापीडयोजनम् १६
नेपथ्ययोगाः १७
कर्णपत्रभङ्गाः १८
गन्धयुक्तिः १९
भूषणयोजनम् २०
ऐन्द्रजालम् २१
कौचुमारयोगाः २२
हस्तलाघवम् २३
चित्रशाकपूपभक्ष्यविकारक्रिया २४
पानकरसरागासवयोजनम् २५
सूचीवापकर्म्माणि २६
सूत्रक्रीडा २७
प्रहेलिका २८
प्रतिमाला २९
दुर्व्वचकयोगाः ३०
पुस्तकवाचनम् ३१
नाटिकाख्यायिकादर्शनम् ३२
काव्यसमस्यापूरणम् ३३
पट्टिकावेत्रवाणविकल्पाः ३४
तर्कुकर्म्माणि ३५
तक्षणम् ३६
वास्तुविद्या ३७
रूप्यरत्नपरीक्षा ३८
धातुवादः ३९
मणिरागज्ञानम् ४०
आकरज्ञानम् ४१
वृक्षायुर्व्वेदयोगाः ४२
मेषकुक्कुटलावकयुद्धविधिः ४३
शुकशारिकाप्रलापनम् ४४
उत्सादनम् ४५
केशमार्जनकौशलम् ४६
अक्षरमुष्टिकाकथनम् ४७
म्लेच्छितकविकल्पाः ४८
देशभाषाज्ञानम् ४९
पुष्पशकटिकानिमित्तज्ञानम् ५०
यन्त्रमातृका ५१
धारणमातृका ५२
सम्पाट्यम् ५३
मानसीकाव्यक्रिया ५४
क्रियाविकल्पाः ५५
छलितकयोगाः ५६
अभिधानकोषच्छन्दोज्ञानम् ५७
वस्त्रगोपनानि ५८
द्यूतविशेषः ५९
आकर्षक्रीडा ६०
बालकक्रीडनकानि ६१
वैनायिकीनां विद्यानां ज्ञानम् ६२
वैजयिकीनां विद्यानां ज्ञानम् ६३
वैतालिकीनां विद्यानां ज्ञानम् ६४ ।
इति श्रीभागवतटीकायां श्रीधरस्वामी ॥
क्वचित् पुस्तके सूचीवापकर्म्मसूत्रक्रीडा(२६) इत्येकं पदं तदुत्तरं वीणाडमरुकवाद्यानि, वैतालिकीनामित्यत्र(६४) वैयासिकीनामिति च पाठः ॥
* चौंसठ कलाएँ ये हैं
१ गानविद्या,