"शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ४/ब्राह्मण १" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">१०.४.१ प्रजापतिं विस्रस्तम्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ३२:
स एष एवार्कः योऽयमग्निश्चितस्तस्यैतदन्नं क्यमेष महाव्रतीयो ग्रहस्तदर्क्यं यजुष्ट एष एव महांस्तस्यैतदन्नं व्रतं तन्महाव्रतं सामत एष उ एवोक्तस्यैतदन्नं थं तदुक्थमृक्तस्तदेतदेकं सत्त्रेधाख्यायते - १०.४.१.[१५]
 
स एष संवत्सरः प्रजापतिरग्निः तस्यार्धमेव सावित्राण्यर्धं वैश्वकर्मणान्यष्टावेवास्य कलाः सावित्राण्यष्टौ वैश्वकर्मणान्यथ यदेतदन्तरेण कर्म क्रियते स एव सप्तदशः प्रजापतिर्यो वै कला मनुष्याणामक्षरं तद्देवानाम् - १०.४.१.[१६]*
 
तद्वै लोमेति द्वे अक्षरे त्वगिति द्वे असृगिति द्वे मेद इति द्वे मांसमिति द्वे स्नावेतिद्वे अस्थीति द्वे मज्जेति द्वे ताः षोडश कला अथ य एतदन्तरेण प्राणः संचरति स एव सप्तदशः प्रजापतिः - १०.४.१.[१७]
पङ्क्तिः ५०:
 
</span>
 
== ==
*१०.४.१.१६ [https://vedastudy.weebly.com/kalaa.html कला उपरि टिप्पणी]