"श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६८:
 
<poem>
अथ शैवतन्त्रोक्ताश्चतुःषष्टिकला लिख्यन्ते ([[शब्दकल्पद्रुमः/कर्व्वुरः|शब्दकल्पद्रुमः]]) ।
{|
|
गीतम् १
वाद्यम् २
Line १७८ ⟶ १८०:
पुष्पास्तरणम् ८
दशनवसनाङ्गरागाः ९
मणिभूमिकाकर्म्म १०
शयनरचनम् ११
उदकवाद्यम् १२
Line १८९ ⟶ १९१:
गन्धयुक्तिः १९
भूषणयोजनम् २०
 
 
 
 
 
 
 
ऐन्द्रजालम् २१
कौचुमारयोगाः २२
हस्तलाघवम् २३
चित्रशाकपूपभक्ष्यविकारक्रिया २४
पानकरसरागासवयोजनम् २५
 
 
 
 
सूचीवापकर्म्माणि २६
सूत्रक्रीडा २७
Line १९९ ⟶ २१३:
प्रतिमाला २९
दुर्व्वचकयोगाः ३०
 
 
 
 
 
 
 
पुस्तकवाचनम् ३१
नाटिकाख्यायिकादर्शनम् ३२
Line २०४ ⟶ २२५:
पट्टिकावेत्रवाणविकल्पाः ३४
तर्कुकर्म्माणि ३५
 
 
 
 
 
तक्षणम् ३६
वास्तुविद्या ३७
Line २०९ ⟶ २३५:
धातुवादः ३९
मणिरागज्ञानम् ४०
 
 
 
 
 
आकरज्ञानम् ४१
वृक्षायुर्व्वेदयोगाः ४२
Line २१४ ⟶ २४५:
शुकशारिकाप्रलापनम् ४४
उत्सादनम् ४५
 
 
 
 
 
केशमार्जनकौशलम् ४६
अक्षरमुष्टिकाकथनम् ४७
Line २१९ ⟶ २५५:
देशभाषाज्ञानम् ४९
पुष्पशकटिकानिमित्तज्ञानम् ५०
 
 
 
यन्त्रमातृका ५१
धारणमातृका ५२
Line २२४ ⟶ २६३:
मानसीकाव्यक्रिया ५४
क्रियाविकल्पाः ५५
 
 
 
छलितकयोगाः ५६
अभिधानकोषच्छन्दोज्ञानम् ५७
वस्त्रगोपनानि ५८
द्यूतविशेषः ५९
आकर्षक्रीडा ६०
 
 
 
बालकक्रीडनकानि ६१
वैनायिकीनां विद्यानां ज्ञानम् ६२
वैजयिकीनां विद्यानां ज्ञानम् ६३
वैतालिकीनां विद्यानां ज्ञानम् ६४ ।
इति श्रीभागवतटीकायां श्रीधरस्वामी ॥
क्वचित् पुस्तके सूचीवापकर्म्मसूत्रक्रीडा(२६) इत्येकं पदं तदुत्तरं वीणाडमरुकवाद्यानि, वैतालिकीनामित्यत्र(६४) वैयासिकीनामिति च पाठः ॥
 
|
* चौंसठ कलाएँ ये हैं
१ गानविद्या,
Line २८८ ⟶ ३३६:
५१ रत्नों को नाना प्रकार के आकारों में काटना,
५२ साङ्केतिक भाषा बनाना,
५३ मन में कटकर चनाकटकरचना करना,
५४ नयी-नयी बातें निकालना,
५५ छल से काम निकालना,
Line ३०० ⟶ ३४८:
६३ विजय प्राप्त कराने वाली विद्या,
६४ वेताल आदि को वश में रखने की विद्या ।
|}
 
 
</poem>