"अग्निपुराणम्/अध्यायः १०४" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">ईश्वर उवाच वक्ष्ये प्रासा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ७:
भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु(५) ॥१०४.००३
- - - -- - - -- - -- - - -- - - - -
<small><small>टिप्पणी
३ अर्धभागेनेति ख.. , घ.. , छ.. , ज.. च
४ पञ्चभागीकृते वापि मध्यभागे इति घ.. , छ.. , ज.. च
५ भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ.. , छ.. , ज.. च</small></small>
- - -- - - -- - -- - -- - -- - -- -
त्रिभिस्तु कन्यसागर्भः(१) शेषो भित्तिरिति क्वचित् ।१०४.००४
पङ्क्तिः ३१:
चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः ॥१०४.०१२
- -- - - -- - - -- - - - -- - - - --
<small><small>टिप्पणी
१ त्रिभिस्तु कलसो गर्भ इति ख.. , छ.. च
२ अध्यर्धद्विगुणो वापीति घ.. , ज.. च
पङ्क्तिः ३९:
६ सकण्ठोमवसारक इति ङ.. । सकण्ठोमवसाधक इति छ..
७ कैलास्य इति ङ.. , छ.. च
८ चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्यन्तः पाठो ग.. पुस्तके नास्ति</small></small>
- - - - -- - - -- -- - -- -- - - - --
वृत्तो वृत्तायतश्चान्यो(१) ह्यष्टास्रश्चापि पञ्चमः ।१०४.०१३
पङ्क्तिः ५८:
वज्रं चक्रन्तथा चान्यत्स्वस्तिकं वज्रस्वस्तिकं(१२) ॥१०४.०२०
--- - - - -- - - -- - - - -- - - -- - -
<small><small>टिप्पणी
१ चतुर्वृत्तायतश्चान्य इति घ..
२ रुचका इति क..
पङ्क्तिः ६९:
१० खवृक्षश्चेत्यादिः, पृथिवीधर इत्यन्तः पाठो ज.. पुस्तके नास्ति
११ मणिकाक्षयातिति ज..
१२ वज्रहस्तिकमिति ख.. , ग.. , छ.. च । वज्रमुष्टिकमिति ज..</small></small>
- - - - -- -- - -- - -- - -- - -- - - -
 
पङ्क्तिः ९०:
विस्तरार्धेन बाहुल्यं(९) सर्वेषामेव कीर्तितम् ।१०४.०२९
- -- - - -- - - -- - - - -- - -- - -- -- - - -- - - -
<small><small>टिप्पणी
१ विजयो नायकश्चैते इति ग..
२ नटादीनामिमास्तथेति ख.. , ङ.. च । नाट्यादीनामिमास्तथेति ग.. , घ.., छ.. च । नादादीनामिमास्तथेति ज..
पङ्क्तिः ९९:
७ दशभिर्वा गुणैः शुभ इति छ..
८ विशाखास्थे त्वडुम्बरे इति छ.. च
९ विशुद्धेन तु वाहुल्यमिति ख.. । विस्तरार्धेन वा हन्यादिति झ.. । विस्तरार्धेन बहुल्यमिति ज..</small></small>
- - -- - -- -- - -- - -- - -- -- -- - -
द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं ॥१०४.०२९
पङ्क्तिः ११३:
सीमाया द्विगुणत्यागाद्बेधदोषो न जायते ॥१०४.०३४
- -- -- - -- - - -- - -- - -- - - -- - -
<small><small>टिप्पणी
१ मिथुनैरथ वल्लीभिरिति ख.. , छ.. च
२ द्वारे श्वभ्रबिद्धे इति ख.. , घ.. , ङ.. च
३ मार्गवेधैश्च इति छ..
४ चुल्लीबिद्धे इति ख.. , ङ.. च
५ शिलाबिद्धेन मूढतां इति ग.. , ज.. च</small></small>
- -- - -- - -- -- - - -- - - --- - -- -
इत्याग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम चतुरधिकशततमोऽध्यायः
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१०४" इत्यस्माद् प्रतिप्राप्तम्