"आश्वलायन श्रौतसूत्रम्/अध्यायः ६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
 
अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः १ तासां यामुपयन्ति तस्या अन्ते यज्ञपुच्छं २ अनुयाजाद्युक्तं पशुनाशं युवाकात् ३ उत्तमस्त्विह सूक्तवाकप्रैषः ४ अवीवृधतेति पुरोडाशदेवतां ५ एके यदि सवनीयस्य पशोः पशुपुरोडाशं कुर्युरवीवृधेतां पुरोडाशैरित्येव ब्रूयात् ६ सवनीयैरेवेन्द्रो वर्धते पशुपुरोडाशेन पशुदेवता ७ ऊर्ध्वं शंयुवाकाद्धारि-योजनः ८ अपाः सोममस्तमिन्द्रसोममिन्द्र प्रयाहि धाना सोमानामिन्द्रा द्धिसोमानामिन्द्राद्धि च पिब च, युनज्मि ते ब्रह्मणा केशिना हरी इति ९ इज्यानुवाक्ये अन्त्येष्वहःसु १० तिष्ठासुकंतिष्ठा सु कं मघवन्मा परागा अयं यज्ञो देवया अयं मियेध इतीतरेषु ११ परायाहि मघवन्ना च याहीति वाऽनुवाक्योत्तरवत्स्वहःसु १२ अननुवषट्कृतेऽतिप्रैषं मैत्रावरुण आहेह मद एव मघवन्निन्द्र तेऽश्व इति १३ अद्येत्यतिरात्रे १४ अद्य सुत्यामिति च १५ तस्यान्तं श्रुत्वाऽऽग्नीध्रः श्वःसुत्यां प्राह श्वःसुत्यां वा एषां ब्राह्मणानां तामिन्द्रतामिन्द्रा येन्द्रा ग्निभ्यांयेन्द्राग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्यां वसुभ्यो रुद्रे भ्यरुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सौम्येभ्यः सोमपेभ्यो ब्रह्मन् वाचं यच्छेति १६ ११ 6.11
 
 
आहृतमुन्नेत्रा द्रो णकलशमिडामिवद्रोणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत १ हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्व-सनिस्तस्यगोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयित्वा प्रतिप्रदाय द्रो णकलशमात्मानमाप्याय्यद्रोणकलशमात्मानमाप्याय्य यथाप्रसृप्तं विनिसृप्याग्नीध्रीये विनिसृप्ताहुती जुह्वत्ययं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चन्नियच्छन् । अयं कस्य-चिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात् स्वाहा । इदं राधो अग्निना दत्तमागाद्यशोभर्गः सह ओजो बलञ्च । दीर्घायुत्वाय शतशारदाय प्रतिगृभ्ना-भिमहते वीर्याय स्वाहेति २ आहवनीये षट् षट् शकलान्यभ्यादधति । देवकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा । यद्वो देवाश्चकृम जिह्वया गुर्विति च ३ द्रो णकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्याऽस्थामापूरयत प्रजया च धनेन च । इन्द्र स्य कामदुघाः स्थ कामान् मे धुङ्ध्वं प्रजाञ्च पशूंश्चेति ४ अवघ्रायान्तःपरिधिदेशे निवपेयुः ५ प्रत्येत्य तीर्थदेशेऽपां पूर्णाश्चमसा-स्तान्त्सव्यावृतो व्रजन्ति ६ हरिततृणानि विमृज्य प्रतिस्वञ्चमसेभ्यस्त्रिः प्रसव्यमुदकैरात्मनः पर्युक्षन्ते दक्षिणैः पाणिभिः ७ इतरैर्वा प्रदक्षिणं ८ स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति ९ उक्तं जीवमृतेभ्यः १० पाणींश्चमसेष्ववधायाप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुत-स्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूत-स्योपहूतो भक्षयामीति प्राणभक्षान् भक्षयित्वा माऽहं प्रजां परासिच-मित्येतेनाभ्यात्मं निनीयाच्छायं वो मरुतः श्लोक एत्वित्येतयाऽभिमृशन्ति ११ दधिक्राब्णो अकारिषमित्याग्नीध्रीये दधिद्र प्सान् प्राश्य सख्यानि विसृजन्ते । उभा कवी युवाना सत्यादा धर्मणस्पती । परिसत्यस्य धर्मणा विसख्यानि सृजामह इति १२ १२ 6.12