"ऋग्वेदः सूक्तं १०.१४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
{{ऋग्वेदः मण्डल १०}}
<poem><span style="font-size: 14pt; line-height: 200%">
<div class="verse">
<pre>
परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥१॥
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥२॥
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानःअङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः
याँश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥३॥
इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
Line ४४ ⟶ ४३:
त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥१६॥
 
</prespan></poem>
</div>
 
== ==
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४" इत्यस्माद् प्रतिप्राप्तम्