"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२८" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ८: पङ्क्तिः ८:


::: पंडोर्विदुरवत्तस्य राज्ञोऽभूदनुजो जयी ।
::: पंडोर्विदुरवत्तस्य राज्ञोऽभूदनुजो जयी ।
::: भोजदेवाभिधः खङ्ग-ग्राहीत्यपरनामभाक् ॥ १५४ ॥
::: भोजदेवाभिधः खड्ग-ग्राहीत्यपरनामभाक् ॥ १५४ ॥


::: धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः ।
::: धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः ।
पङ्क्तिः २८: पङ्क्तिः २८:
::: तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥
::: तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥


::: आसाद्यते विभेो धर्म-सिंहश्रयेत्स्वपदं पुनः ।
::: आसाद्यते विभो धर्म-सिंहश्र्येत्स्वपदं पुनः ।
::: मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥
::: मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥


पङ्क्तिः ३७: पङ्क्तिः ३७:
::: तृष्णाशंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६६ ॥
::: तृष्णाशंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६६ ॥


::: तृष्णावहिदरियं कापि नवैव प्रतिभासते ।
::: तृष्णावल्लिरियं कापि नवैव प्रतिभासते ।
::: सद्विवेककुठारीगा न्न वरं यत्र कुंठतां ॥१६४॥
::: सद्विवेककुठारोगा न्न वरं यत्र कुंठतां ॥१६४॥


</poem>
</poem>